SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ 9 प्रमेयचन्द्रका टीका श० १५ ७० १ सू० १६ गोशालकवृत्तान्त निरूपणम् ७०३ कारी कुंभकारावस आजीविसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहर' उत्पन्नज्ञानदर्शनधरो यावत् जिनः अर्दन केली सर्वज्ञः सर्वदर्शी इहैव - अस्यामेव तावत् श्रावस्त्यां नगर्याम्, हालाहलायाः कुम्भकार्या कुम्भकारापणे आजीविकसंघसंपरिवृतः - आजी त्रिक संघसंष्ठितः सन् आजीविकसमयेनआजीविक सिद्धान्तेन आत्मानं भावयन् - विहरति - तिष्ठति, 'तं सेयं खलु मे कल्लें जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवा सेता इमं एयारूवं नागरितe चिक्छु एत्र संपेरेइ' तत् तस्मात्कारणात् श्रेयः - कल्याणं खलु मम कल्ये - आगामि दिवसे यावत् - भास्करे सूर्ये, जलति प्रकाशमाने सति, गोशाल खलिपुत्र वन्दित्वा यातू - नमस्थित्वा सत्कार्य सम्मान्य विनयेन प्राञ्जलिपुटः पर्युगस्थ, इदम् एतद्रूपं - हल्लाविषयकं व्याकरणं-प्रश्नं व्याकर्तुम्- म श्रेयो णणणदंसणधरे जाव सव्यन्नू सन्यदरिसी इहेब सावत्धीए नयरीए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघ संपरिवृडे आजीवीयसमएणं अप्पाणं भावेमाणे विहरइ' ये उत्पन्न हुए ज्ञान और दर्शन के धारी हैं, यावत्-जिन हैं, अर्हन्त हैं, केवली हैं, सर्वज्ञ हैं, सर्वदर्शी है और इस श्रावस्ती नगरी में इस समय हालाहला कुंभकारिणी के कुंभकारापण में आजीविकसंघ के साथ आजीविक सिद्धान्त के अनुसार अपने आपको भावित करते हुए ठहरे हैं। 'त सेयं खलु मे कल्ले जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं श्यारूवं वागरणं वागरितए तिकट्टु एवं संपेहेह' अतः मुझे अब यही श्रेयस्कर है कि मैं प्रातः काल सूर्योदय हो जाने पर उन मंखलिपुत्र गोशाल के पास जाऊं और उनकी वन्दना और पर्युपासना श छे. "उप्पण्णणाणदंसणधरे जाव सव्वन्नू सव्वदरिसी इहेव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अध्याणं भावेमाणे विइरइ " तेथे उत्पन्न थयेला ज्ञान भने दर्शननाधार है, मिन छे, सहुत छे, देवसी छे, सर्वज्ञ छे भने सर्वदर्शी છે. તેએ આ શ્રાવસ્તી નગરીમાં જ હાલાહલા કુંભારિણીના 'ભકારાપણુમાં (હાટમાં) આજીવિક સ'ઘસહિત આજીવિક સિદ્ધાન્તાનુસાર પેાતાના આત્માને भावित उरता विशन्मान धयेला छे, “ तं सेयं खलु मे कलं जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इम एयारूवं वागरणं वागरित्तए त्ति कट्टु एत्र संपेहेइ " तो मारे भाटे श्रेयस्कर हैं हु प्रातःअणे સક્રિય થઈ ગયા ખાદ તે માખલિપુત્ર ગેાશાલની પાસે જઉ અને તેમને વંદણાનમસ્કાર કરીને, તેમની પપાસના કર્યાં બાદ મારા મનમાં જે પ્રશ્ન શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy