SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् १९७ उदका स्थालक.म् उदकवारकम्- उदका वारकम्-उदकवारकम् , उदककुम्भक उदकाः कुम्भो यस्मिन् पानके तद् उदककुम्भकमुच्यते, उदककलशं वाउदकाः कलशो यत्र तत्-उदककलशम् , अत्र कुम्भो महान् , कलशस्तु लघुतरो बोध्यः, अतएव कीदृशं तत् इत्याह-शीतलक म् आर्द्रकम्-क्लिन्नम् , हस्तैः परामृशति,-स्पृशति, किन्तु न च पानीयं-जलं पिबति, तदेतत् स्थालपानकमुच्यते। 'से किं तं तयापाणए ?' अथ, किं तत् त्वक्पानकमुच्यते ? 'तयापाणए, जं गं अंबं वा, अंबाडगं वा जहा पोगपदे जाव बोरं वा तिदुरुयं वा, तरुणगं वा, आमगं वा, आसगंसि आवीलेइ वा, पचीलेइ वा, न य पाणियं पियइ, सेतं तयापाणए' त्वापानकं, यत् खलु आनं वा, आम्रातकं वा. 'अमरा' इति भाषाप्रसिद्धम् , यथा-प्रयोगपदे-प्रज्ञापनायाः षोडशपदे प्रतिपादितानुसारं यावत्भव्यं वा, पनसं वा, दाडिमं वा, इत्यादिरीत्या, बदरिकां वा. तिन्दुरुकं वा, गीला कलश हो ऐसे उस आईक-क्लिन्न हुए ठंडे स्थालनपानक आदि को साधु स्पर्श ता कर सकता है। पर पानी पी नहीं सकता है, इस प्रकार का स्थालपानक का स्वरूप है, बडे घडे का नाम कुंभ और छोटे घडे का नाम कलश है। ‘से किं तं तयापाणए' यह स्वरूपानक क्या है ? अर्थात् स्वापानक का क्या स्वरूप ? तो इसका उत्तर इस प्रकार से है, कि 'तयापाणए, जं गं अंबं वा, अंबाडगं वा जहा पओगपदे जाव बोरं वा तिदयं या तरुणगं वा आमनें वा, आसगंसि आवीलेइ वा, पवीलेइ वा न य पाणियं पियइ-से तं तयापाणए' आम हो या आम्रातक-अमरा हो, जैसा कि प्रज्ञापना के १६ वें पद में कहा गया है यावत् भव्य हो, पनस हो दाडिम-अनार हो षद જે પાનકમાં સ્થાલ (થાળ) પાણીથી ભીને હોય, પાણીથી ભીનું વારક હોય, પાણીથી ભીને કુંભ હય, પાણીથી ભીને કળશ હોય એવાં તે આદ્રકકિલન્ન ઠંડા સ્થલપાનક આદિને સાધુ સ્પશે તે કરી શકે છે, પણ પાણી પી શકતું નથી આ પ્રકારનું સ્થાપાનકનું સ્વરૂપ છે. મેટા ઘડાને કુંભ 3 छ भने नाना घाने ४९ छे. “से कि तं तयापाणए ?” (१४. પાનક શું છે? એટલે કે પાનકનું સ્વરૂપ કેવું છે? તે તેને ઉત્તર આ प्रमाणे छे-" तयापाणए, ज णं अंबं वा, अंबाडगं वा, जहा पआगपदे जाव बोरं वा तिदुरुयं का, तरुणगं वा, आमग वा, आसगंसि, आवीलेइ वा, पवी. देइ वा नय पाणियं पिय इ-से तं तयापाणए" "शहाय अभहाय" ઇત્યાદિ પ્રજ્ઞાપનાના ૧૬માં પદમાં કહ્યા પ્રમાણેનું કથન અહીં ગ્રહણ કરવું યાવત્ ભવ્ય હાય, પનસ હોય, દાડમ હોય, બર હોય, અથવા તિન્દુક भ० ८८ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy