SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे तरुणकं वा-अभिनवम् , आमकं वा-अपक्वम् आस्यके-मुखे आपीडयेद् वाईषत्पीडयेत् , प्रपीडयेद् वा-प्रकर्षेण पीडयेत् न च पानीयं पिवति तदेतत् त्वक्पानकमुच्यते, 'से किं तं सिंबलिपाणए?' तत्-अथ, कि तत् सिम्बलीपानकमुच्यते ? 'सिंबलिपाणए जणं कलसंगलियं वा, मुग्गसंगलिय वा, मास संगलियं वा, सिंबलि संगलियं वा, तरुणियं आमियं आसंगसि आचीलेइ, पवीलेइ वा णय पाणियं पियइ, से तं सिंवलिपाणए' शिम्बलीपानकम् यत् खलु कलायसंगलिकां वा-कलायादि फलिकाम् , 'मटर' इति भाषापसिद्धा' मुद्गसंगलिकां वा-मुद्गफलिकाम् , माषसङ्गलिकां वा-माषफलिकाम् , शिवलीसंगलिकां वा-शिम्बलीफलिकाम् तरुणिकाम्-अभिनवाम् ,आमिकाम्-अपक्वाम् . आस्यके मुखे आपीडयेद् वा,-ईपत्पीड येद् वा, प्रपीडयेद् वा, प्रकर्षेण पीडयेद् वा, किन्तु न च पानीयं-जलं, पिवति, रिका-बेर हो, या तिन्दुक हो, ये सब पके हुए हों या विना पके हों साधु इन्हें खावे, या चखे-पर पानी न पिये-यह त्वमानक है । 'से किं तं सिंपलिपाणए' सिम्बलीपानक क्या है ? अर्थात् सिम्बलीपानक का क्या स्वरूप है ? तो इसका उत्तर इस प्रकार से है-'सिंबलिपाणए जंगं कलसंगलियं, मुग्गसंगलिय वा, माससंगलिय वा सिंघलिसंगलियं वा तरुणियं आमियं आसगंसि आवीछेइवा पबीलेइवा ण य पाणियं पियइ से तं सिंबलिपाणए' जो मटर की फली हो मूंग की फली हो, उडद की फली हो, या शिम्बली (मोठ) की फली हो इन्हें जो साधु चाहे ये पकी हों, या विना पकी हो चयावे या खावे-पर इनके ऊपर पानी नहीं पीवे तो वह शिम्बलीपानक कहा गया है। 'से किं तं सुद्धपाणए' शुद्धपानक क्या है ? अर्थात् शुद्धपानक का स्वरूप क्या है ? तो इसका હોય, આ બધાં ફળ પાકેલાં હોય કે કાચા હોય, સાધુ તેમને ખાય અથવા ચાખે, પણ પાણી ન પીવે, તેનું નામ વકૃપાનક છે. તે વકૃપાનકને ५ सपान यु . “से कि तं सि'बलियाणर" सिसी पानउनु २१३५ छ ? ! प्रश्न उत्त२ मा प्रमाणे छ-" सिबलिपाणए, जं ण कलसंगलियं, मुग्गसंगलियं वा, माससंगलियं वा, सिबलिसंगलियं वा, तरुणियं आमिय आसगंसि आवीलेइ वा, पवीलेइ वा, ण य पाणिय पियइ, से त्तं सिंवलिपाणए " पटायानी जीन (सिगने), नी बीन, मनी ફલીને, અથવા શિઅલીની ફલીને, કાચી હોય કે પાકી હોય તેને ખાય છે અથવા ચાખે છે, પણ પાણી પીતે નથી, એવા પાનને શિખેલી પાનક કહે છે. मा शिम्मतीपान: ५५ अपान छे. “से कि तं सुद्धपाणए ?" શુદ્ધપાનક શું છે? એટલે કે શુદ્ધ પાનકનું કેવું સ્વરૂપ છે? તેને ઉત્તર શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy