SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ - - - - - प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् ६९३ से चनको गन्धहस्ती भवति६, चरमो महाशिलाकण्टकः सङ्ग्रामो भवति७, 'अहं च णं इमीसे ओसप्पिणीए चउवीसाए विस्थकराणं धरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेसंति' अहं च खलु गोशालो मतलिपुत्रोऽस्याः अवसर्पिण्या:-पूर्वोक्त कालविशेषरूपायाः, चतुर्विशते स्तीर्थकराणां मध्ये चरमस्तीर्थकरः सन् सेत्स्यामि, यावत्-भोत्स्ये, मोक्ष्ये परिनिर्वास्यामि, सर्वदुःखानाम् अन्तं करिष्यामि इति ८ । एतेषु अष्टमु चतुर्णा स्वगताना, स्वस्य मोक्षगमनेन पुनरकरणात् प्रतिपत्तव्यम्, 'एतानि च निर्वाणकाले जिनस्यावश्यं भवन्तीति नास्त्येतेषु कश्चिदोपः' इत्यस्य, संगामे' पुष्कर संवर्तक नामका महामेघ प्रलयकाल के अंत में होता है। इसीलिये इसे उसने चरमपदवाच्य वस्तुरूप से कहा है। सेचनक गंध. हस्ती भी चरम होता है क्यों कि युद्ध में इसके द्वारा अंत में विजय निश्चित होता है । तथा महाशिलाकण्टकसंग्राम भी अंत में ही होता है-इसके बाद फिर संग्राम नहीं है-इसलिये इन्हें चरमपदवाच्य वस्तु. रूप कहा गया है तथा 'अहं च णं इमीसे ओसपिणीए चउधीसाए तित्थकराणं चरिमे तित्यकरे सिशिस्सं जाव अंतं करिस्सामि' मैं मंख. लिपुत्र गोशाल इस अवसर्पिणी काल के चौव्वीस तीर्थ करों के बीच चरम तीर्थंकर होता हुआ सिद्ध होऊंगा, यावत् सकल घराचर पदार्थों का ज्ञाता होऊंगा, मुक्त होऊंगा, परिनिर्वान-मर्यथा शितीभूत होऊंगा और समस्त दुःखों का अन्त करूंगा सो इस अपनी मान्यता को लेकर उसने इसे चरम वस्तु कहा है। इन आठों में से चार उसने स्वगत ही प्रकट किये हैं-क्यों कि मोक्ष में गमन होने से इन्हें वह पुनः नहीं પ્રલયકાળને અન્ત જ થાય છે, તેથી તેને પણ ચરમપદ વા વસ્તુરૂપ કહ્યો છે. સેચનક ગંધહસ્તી પણ ચરમ હોય છે, કારણ કે તેના દ્વારા યુદ્ધમાં અનિતમ વિજય નિશ્ચિત થાય છે. મહાશિલાકંટક સંગ્રામ પણ યુદ્ધને અંતે જ થાય છે. ત્યાર બાદ ફરી સંગ્રામ થતું નથી, તેથી તેને પણ ચરમ ५४१२५ १२०३५ यो छे. तथा "अहं च णं इमोसे ओसपिणोए चउघीसाए तित्यकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करिस्सामि" है, મખલિપુત્ર શાલ આ અવસર્પિણ ૨૪ તીર્થકમાં ચરમ તીર્થંકર રૂપ થઈને સિદ્ધ થઈશ, બુદ્ધ થઈશ, મુક્ત થઈશ પરિનિર્વત (સર્વથા શીતલીભૂત) થઈશ અને સમસ્ત ખેને અત કરીશ આ પોતાની માન્યતાને કારણે તેણે તેને ચરમ વસ્તુ રૂપ કહેલ છે. આઠ ચરમમાંથી ચાર ચરમ તે તેણે પિતાની જાતે જ પ્રકટ કર્યા છે, કારણ કે પિતે મેક્ષમાં જવાને શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy