SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१५ उ० १ सू०१६ गोशालकवृत्तान्तनिरूपम् ६९१ -समूलनाशाय, भस्मी करणाय-भस्मसात्करणाय पर्याप्तमिति आसीत् , अथ गोशालकस्थितिमाह-'ज पि य अन्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभ कारीए कुंभकारावगंसि अंबकू गगहत्थगए मज्जापाणं पियमाणे अभिक्खणं जाव अञ्जलिकम्मं करेमाणे विहरई'-हे आर्याः ! स्थविराः ! यदपि च गौशालो मंखलिपुत्रो हालाहलायाः कुम्भकार्याः कुम्भकारापणे आम्रकूगकहस्तगत:आम्रकूणकम्-आमास्थिकं हस्ते गतं यस्य स तथाविधः सन्, मधपानं पिचन् , अभीक्ष्णं-वारं वारम् , यावत्-गायन् , अभीक्ष्णं नृत्यन् , अभीक्ष्णं हालाहलायाः कुम्भकार्याः, अञ्जलिकर्म-अञ्जलिबद्धमार्थनाम् कुन , विहरति-तिष्ठति, 'तस्स वि य णं वनस्स पच्छादणद्वयाए इमाई अट्ठ चरिमाई पन्नवेइ' तस्यापि च-तमन्यस्यापि च, खलु अवधस्य, यद्वा वज्रस्येव वज्रस्य का अर्थ हनन है, वध शब्द का अर्थ विनाश है । उच्छादन शब्द का अर्थ समूल नाश है। और भस्मीकरण शब्द का अर्थ भस्मसात् करना है। ___ अब गोशालक की स्थिति को प्रकट किया जाता है-'जं पिय अज्जो गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावर्णसि अंबकूणगहस्थगए मज्जपाणं पियमाणे अमिक्खणं जाव अंजलिकम्म करेमाणे विहरई' हे आर्यो ! मंखलिपुत्र गोशाल जो हालाहला कुंभ. कारिणी के कुंभकारापण में हाथ में आम की गुठली को लिये हुए एवं मद्यपान करते हुए तथा बार बार गाना गाते हुए, बार २, नाचते हुए बार बार हालाहलाभकारिणी की अंजलि बद्ध प्रार्थना करते हए अपने समय को निकाल रहा है-'तम्स वि यणं वज्जस्म पच्छादणट्टयाए इमाई अgचारिमाइंपन्नवेई' सो उसने अपने इस दोष को अथवा वज्र के હનન, “વધ” એટલે વિનાશ, ઉચ્છાદન એટલે સંપૂર્ણ વિનાશ અને ભમીકરણ” એટલે બાળીને ૨.ખરૂપ કરવું, આ પ્રમાણે આ પદેને અર્થ સમજ. वे प्रशासन की स्थिति ४ ते ५४८ ४२वामा भाव छ- 'जं पि य अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणसि अंबकूणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्म करेमाणे विहरइ" मार्यो ! म मलिपुत्र गोश साता दुभारिणीना दुला॥५. ણમાં (હાટમાં) હાથમાં કેરીની ગોટલી લઈને તથા મદ્યપાન કરતે કરતે, તથા વારંવાર ગીત ગાતે ગાતે, નાચતો નાચતે અને હાલાહલા કુંભકારિણીને વારંવાર હાથ જોડીને પ્રાર્થના કરતે કરતે, હાલાહલા કુભકારિણીના सपमा पोताना समय व्यतीत श रह्यो छे. " तस्स वि य गं वज्जस्त पच्छादणटुया ए इमाइं अट्ठ चरिमाइं पत्रवेइ" ते गोna भलिपुत्र શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy