SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६७५ न्या प्रतिनोदनश- तन्मतविरुद्धपतिवचना, प्रतिनोद्यमानं विरुद्धतया प्रतिपृच्छयमानम् 'धम्मियाए पडिसारणाए पडिसारिज्जमाणं, धम्मिएणं पडोयारेण य पडोयारेज्जमाणं' धार्मिक्या धर्मसम्बन्धिन्या, प्रतिसारणया - तन्मतप्रतिकूलतया विस्मृतार्थस्मारणया प्रतिस्मार्यमाणम् - विस्मृतार्थान संस्मार्यमाणम्, धार्मिकेण धर्मसम्बन्धिना, प्रत्यु चारेण - औपचारिक प्रयोगेग, च प्रत्युपचार्यमाणम् - प्रत्युषचारविषयी क्रियमाणम्, 'अट्ठेहिय हेऊहिय, जाव कीरमाणं आसुरतं जाव मिसि मिसेमाणं' अर्थैव-प्रयोजनैः, हेतुभिश्च युक्तिभिः यावत् - प्रश्नश्व, व्याकरणैश्च निःस्पृष्टमश्नव्याकरणम्, क्रियमाणम्, आशुरक्तं-क्रोधेन जाज्वल्यमानम् यावत् मिषमिषायमाणम्-दन्वौष्ठदशनपुरःसरं मिषमिषशब्दमुच्चारयन्तम्, 'समणाणं निग्गंथाणं सरीरगस्प किंचि आवाहं वा, वाबाहं वा, छविच्छेदं वा अकरेमाणं पासंति' श्रमणानां निर्ग्रन्थानां शरीरकस्य किञ्चित् आवाधाम - ईपीडां वा, इस प्रकार से श्रमण निर्ग्रन्थों द्वारा धार्मिक प्रतिनोदना को लेकर उसके मतके विरुद्ध होकर वादविवाद में उतारे गये, 'धम्मियाए पडिसारणाए पडिसारिज्जमाणं, धम्मिएणं पडोयारेण य पडोयारेज्जमाणं' धर्मसंबंधी प्रतिस्मारणाको लेकर प्रत्युरचार का विषय किये गये एवं 'अट्ठेहिय ऊहि य जाव कीरमाणं आसुरन्तं जाव मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं छविच्छेदं वा अकरेमाणं पासंति' अर्थ-प्रयोजन हेतु युक्तिवाद, यावत् प्रश्न और व्याकरण इन सबकी सहायता से निरुत्तर किये गये और इसी कारण क्रोध से जाज्वल्यमान हुए, तथा दांतों से होठो को डसता हुआ और मिसमिस शब्द करते हुए मंखलिपुत्र गोशाल को, श्रमण निर्ग्रन्थों के " - દ્વારા પ્રતિનેાદના દ્વારા૫–તેના મતની વિરૂદ્ધમાં વાદવિવાદ દ્વારા પરાજિત કરાયેલા " धम्मियाए पडिसारणाए पडिसारिजमाणं " પ્રતિસ્મારણા દ્વારા પ્રતિસ્મારિત કરાયેલા એટલે કે તેના જ મતના વિસ્તૃત અનુ... જેને સ્મરણ કરાવવામાં આવ્યુ છે. એવા, તથા ઔપચારિક પ્રયાગ (વ્યવહાર) દ્વારા प्रत्युपथारित उशक्षा, अने " अट्ठेहि य, हेऊहि य जाव कीरमाणं आसुरतं जाव मिसिमिसेमाणं समणाणं निग्गथाणं सरीरगस्स किंचि आबाहं वा वाबाह वा छविच्छेदं वा अकरेमाणं पासंति ” अर्थ - प्रयोजन हेतु युक्तिवाह, भर, પ્રશ્ન અને વ્યાકરણ આ બધાની સહાયતાથી નિરુત્તર કરી નાખવામાં આવેલ અને એજ કારણે ક્રોધથી પ્રજ્જવલિત, કુપિત, ક્રુદ્ધ આદિ ભાવેાથી ચુકત, દાંતા નીચે હોઠને કરડતા, દાંત કચકચાવતા थयेसा નિષ્ર થાના શરીરમાં અને ધૂંઆફ્ વિશેષ યા અલ્પ પીડા મણુ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy