SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६७४ भगवतीसूत्रे युक्तिदः, प्रतिषश्नैश्व, व्याकरणैश्च-व्याख्यानैः कारणैश्च निःस्पृष्टप्रश्नव्याकरणः पृष्टमश्नानामुत्तररहितः क्रियमाणः सन् 'आसुरत्ते जाव मिसमिसेमाणे नो संचाएइ, समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं वा वाबाई वा उप्पाएत्तए छविच्छेदं वा करेत्तए' आशुरक्तः-क्रोधेन जाज्वल्यमानः, यावत्-मिषमिषायमाणःदन्तैरोष्ठदशनपूर्वकं भिषमिषशब्दोच्चारणं कुर्वन् नो शक्नोति-नो समर्थी भवति, श्रमणानां निर्ग्रन्थानां शरीरकस्य किश्चिद् आवाधाम्-ईषत्पीडां वा, व्याबाधाम्विशेषपीडां वा उत्पादयितुम् , छविच्छेदम्-आकृतिभङ्गं वा कतुं नो शक्नोति इति पूर्वेण सम्बन्धः, 'तए गं ते आजीविया थेरा गोसालं मंवलिपुत्तं समणेहिं निग्गंथेहि धम्मियाए पडिचोयणाए पडि वोएज्जमाणं' ततः खलु ते आजीविकाः गोशालकसंघवर्तिनः, स्थविराः, गोशालं मङ्खलिपुत्रं श्रमणैः निर्ग्रन्थैः धार्मिक्या-धर्मसम्बन्धि रण इन सबकी सहायता से निरुत्तर जब कर दिया गया तब वह 'आसु. रत्ते जाव मिसमिसेमाणे नो संवाएइ, समणाणं निग्गंधाणं सरीरगस्स किंचि आवाहं वा वाघाहं वा उपाएत्तए छविच्छेदं वा करेत्तए' इकदम क्रोध से जाज्वल्यमान हो उठा और यावत्-दांतों से अपने होठ को डसूता हुआ वह मिषभिष शब्दोच्चारण करने लगा। परन्तु उसमें ऐसी अब कुछ भी शक्ति नहीं रही जो वह उन श्रमण निर्ग्रन्थों का कुछ भी विगाड कर सके, उससे श्रमण निन्धों के शरीर में थोडी या बहुत पीडा करते भी नहीं बनी और न उनके किसी भी अवयव का छेद ही करते बना । 'तए णं ते आजीचिया थेरा गोसालं मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएज्जमाणं' બધાની સહાયતા દ્વારા જ્યારે નિરુત્તર કરી નાખવામાં આવ્યા, ત્યારે તે " आसुरत्ते जाव मिसमिसेमाणे नो संचाएइ, समण णं निग्गंथाणं सरीरगस्त किंचि आवाहं वा वाबाहं वा उपपाएत्तए छविच्छेदं वा करेत्तए" अधथी પ્રજવલિત થઈ ગયે, રૂણ, કુદ્ધ અને કુપિત થયેલ તે દાંત વડે હઠ કરડવા લાગ્ય, દાંત કચકચાવવા લાગ્યો અને ધૂંઆ કુંઆ થઈ ગયે. પરન્તુ હવે એવી કઈ પણ શક્તિ જ રહી ન હતી કે જેના દ્વારા તે શ્રમણનિગ્રંથને સહેજ પણ ઈજા કરી શકે આ પ્રકારની પરિસ્થિતિમાં તેના દ્વારા તે શ્રમણનિચેના શરીરમાં થોડી અથવા અધિક પીડા પશુ ઉત્પન્ન કરી શકાઈ નહીં અને તેમના શરીરના કોઈ પણ અવયનું છેદન કરવાનું કાર્ય પણ अनी नही. “तए णं ते अजीविया थेरा गोसालं मखलिपुत्तं समणेहि निग्गंथेहि धम्मियाए पडिचोयणाए पडिचोए जमाणं " 20 प्रारे श्रम नि । શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy