SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६७१ तया विस्मृतार्थान् प्रतिसारयत स्मारयत, 'पडिसारित्ता धम्मिएणं पडोयारेणं पडोयारेह' प्रतिस्मार्य-स्मारयित्वा, धार्मिकेन-धर्मसम्बन्धिना प्रात्युपचारेण औपचारिकव्यवहारेण, प्रत्युपचारयत-प्रत्युपचारं कुरुत, औपचारिकव्यवहारंविधत्तेत्यर्थः, 'पडोयारेत्ता, अटेहिय, हेऊहिय, पसिणेहिय, वागरणेहिय, कारणेहिय, विप्पट्टपसिणवागरणं करेह' प्रत्युपचार्य-प्रत्युपवारं कृत्वा, अर्थश्च प्रयोजन, अभिधेयरूपार्थे , हेतुभिश्च युक्तिवादैश्च, प्रश्नैश्व-तन्मतविरुद्धपतिमश्नश्च, व्याकरणैश्व-व्याख्याकरणैश्च, कारणैश्च, निःस्पृष्टपश्नव्याकरणम्-निर्गतानि स्पृष्टानि प्रश्नव्याकरणानि प्रश्नोत्तराणि यस्य स तथाविधं कुरुत, निरुत्तरं विधत्तेति भावः, 'तएणं ते समणा निग्गंथा समणेणं भावया महावीरेणं एवं वुत्ता समाणा समणं स्मारणा से-उसके मत के यह विरुद्ध है । इस रूप से उसे विस्मृत अर्थ की स्मृति कराओ । 'पडिसारित्ता धम्मिएणं पड़ोयारेणं पडोयारेह' अर्थ की स्मृति कराकर फिर तुम लोग धर्मसंबंधी प्रत्युपचार से-औपचारिकव्यवहार सें-औपचारिक व्यवहार करो ‘पडोयारेत्ता अडेवि य हेऊहि य, पसिणेहि य, वागरणेहि य, कारणेहि य, निप्पट्टपसिणवागरणं करेह' प्रत्युपचार करके अर्थ-प्रयोजनों द्वारा, अथवा-अभिधेयरूप अर्थों द्वारा, हेतु-युक्तिवाद द्वारा, प्रश्नों-उसके मत के विरुद्ध प्रति प्रश्नों द्वारा, व्याकरणों द्वारा और कारणों द्वारा निस्पृष्ट प्रश्नव्याकरणवाला उसे बनाओ अर्थात्-पूछे गये प्रश्नों का वह उत्तर न दे सके ऐसा उसे कर दो-निरुत्तर करो।'तए णं ते समणा निग्गंथा समणेण भगवया આ તેના મતની વિરૂદ્ધ છે એ રૂપે–તેને વિસ્મૃત અર્થની સમૃતિ કરાવે” पडिमारित्ता धम्मिएण पडोयारेणं पडोयारेह " तेन मनी भृति ४२वीन तमे तनी साथे भAधी भोपा२ि४ व्य१९४२ ४. “ पडोयारेत्ता अदेहि य, हेऊहि य, पसिणेहि य, वागरणेहि य कारणेहि य, निप्पट्रपसिणवा. गरणं करेह" प्रत्युपया२ (मोपयासि व्य१९६२) शन म । (પ્રોજન દ્વારા), અથવા અભિધેય રૂપ અર્થો દ્વારા, હેતુદ્વારા-યુક્તિવાદ દ્વારા પ્રશ્નો દ્વારા-તેના મતની વિરૂદ્ધના પ્રતિ પ્રશ્નો દ્વારા વ્યાકરણ દ્વારા અને કારણે દ્વારા નિસ્કૃષ્ટ પ્રશ્નવ્યાકરણવાળે બનાવે, એટલે કે પૂછવામાં આવેલા પ્રશ્નના ઉત્તર ન આપી શકે એવી પરિસ્થિતિમાં તેને મૂકી દઈને, તેને નિરુત્તર કરી નાખે. "तएणं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वदति, नमसंति, वंदित्ता नमंसित्ता जेणेव गोसाले मंखलि શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy