SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे 9 कयाई पुत्ररत्तावरच कालसमयसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अझ स्थिर जाव समुपज्जित्था ' ततः खलु तस्य उदायनपुत्रस्य अभीतेः नाम्नः कुमारस्य अन्यदा कदाचित् पूर्वरात्रापरत्रकालसमये पूर्वरात्रात् अपरात्रकालसमयेरात्रेः पश्चार्द्धमागे इत्यर्थः कुटुम्बजागरिकां जाग्रतः कुटुम्ब परिवारसम्बन्धि जाग रणां कुर्वतः अवमेतद्रूपः- वक्ष्यमाणस्वरूपः, अध्यात्मिकः - आत्मगतः यावत्चिन्तितः कल्लितः, पार्थिदः, मनोगतः संकल्पः समुदपद्यत - समुत्पन्नः - ' एवं खलु अहं उदायणस्स पुते पभावईए देवीए अत्तर' एवं खलु निश्वयेन प्रसिद्धः अहं हि उदावनस्य पुत्रः, प्रभावत्या देव्या आत्मजोऽस्मि, 'तपणं से उदायणे राया ममं अत्रहाय नियगं भायणिज्जं के सिकुमारं रज्जे ठावेत्ता समणस्स भगवओ कुमार की सिद्धिवक्तव्यता का कथन किया है- 'तरणं तस्स अभीयिस्सकुमारस्त अन्नया कयाई पुवरतावर प्तकालसमयंसि कुटुंबजागरियं जागरणस्स अयमेपारूत्रे अज्झत्थिए जाव समुपज्जित्था' इसके बाद उदापन के पुत्र अभीजितकुमार के मनमें किसी एक समय जब कि वह रात्रि के पश्चिम भाग में कुटुम्बपरिवार संबंधी जागरण कर रहा था ऐसा विचार आया। यहां यावत् शब्द से चिन्तित, कल्पित, प्रार्थित, मनोगत संकल्प का ग्रहण हुवा हैं । 'एवं खलु अहं उदायणस्स पुते पभाईए देवीए अत्तर' में उदायन का औरस पुत्र हूँ। मेरा जन्म प्रभावती देवी की कुक्षि से हुआ है । परन्तु पिता उदायन ने यह कैसा अनियमित कार्य किया है केसी घडी भारी गल्ती की है जो 'उदायणे राया ममं अवहाय नियंग भार्याणिज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स ५४ હાલત થાય છે તેનુ અને આખરે કેવી રીતે તે સિદ્ધિ પ્રાપ્ત કરે છે તેનું या सूत्रमा सूत्रारे वर्षान र्यु' हे " तएण तस्स अभीथिस्स कुम| रस्स अन्नया कयाई पुत्ररत्तावरतकालसमयसि कुडुबजागरि जागर माणास अयमेयारूवे अझथिए जाव समुपज्जित्था " शीकुमारने राज्याभिषे थया ખાદ કાઈ એક કાળે રાત્રિના પાછલા કાળે કુટુ'અપરિવાર સુખ'ધી જાગરણ કરતા ઉદાચનના પુત્ર અભીજિતકુમારના મનમાં આ પ્રકારના વિચાર ઉદ્ભવ્યા અહી 66 यावत् " यह वडे " चिन्तित, उस्थित, आर्थित, मनोगत सदय श्रद्धथु थये। छे. " एवं खलु अहं उदायणस्स पुत्ते पभावईए देवीए अत्तर "हुं" ચનના પ્રભાવતી રાણીની કૂખે ઉત્પન્ન થયેલેા ઔરસ (સગે!) પુત્ર છુ' પરન્તુ મારા પિતા ઉદાયને આ કેવું નિયમવિરૂદ્ધનું કાય કર્યુ. છે-કેવી ભારે ભૂલ हरी छे ! “ उदायण राया मम अवहाय नियगं भायणिज्जं केसिकुमार रज्जे શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy