SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०६ सू० ४ अभीजित्कुमारचरितनिरूपणम् ५३ छाया-ततः खलु तस्य अभीतेः कुमारस्य अन्यदा कदाचित् पूर्वरात्रापरत्रकालसमये कुडुम्बजागरिकां जाग्रतः अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत-एवं खलु अहम् उदायनस पुत्रः ममावत्याः देव्या आत्मनः, ततः खलु स उदायनो राजा माम् अपहाय निजकं भागिनेयं केशिकुमारं राज्ये स्थापयित्वा श्रमणस भगवतो यावत् पत्रजितः, अनेन एतद्रूपेण महता अप्रीति केन मनोमानसिकेन दुःखेन अभिभूतः सन् अन्तःपुरपरिवारसंपरिहतः सभाण्डमत्रोपकरणमादाय, वीतिभयात् नगरात् निर्गच्छति, निर्गत्य पूर्वानुपूर्वी चरन् ग्रामानुग्रामं द्रवन् यत्रैव चम्पानगरी, यत्रैव कूणिको राजा तौर उपागच्छति, उपागत्य कूणिक राजानम् उपसंपद्य खलु विहरति । तत्रापि खलु सः विपुल भोगसमितिसमन्वागतश्चापि आसीत् , ततः खलु स अभीतिकुमारः श्रमणोपासकश्चापि आसीत् , अभिगा यावत् विहरति, उदायने राजौ समनुबद्धवरश्चापि आसीत् । तस्मिन् काले, तस्मिन् समये अस्याः रत्नप्रमायाः प्रथिव्याः निरयपरिसामन्तेषु चतुःषष्टिः असुरकुमारावास. शतसहस्राणि मज्ञप्तानि । ततः खलु स अभीतिकुमारो बहूनि वर्षाणि, श्रमणोपा. सकपर्यायं पालयति, पालयित्वा अर्द्धमासिक्था संलेखनया विशद् भक्तानि अनशनया छिनत्ति, छित्वा तस्य स्थानस्य अनालोचितमतिक्रान्तः कालमासे कालंकृत्वा अस्पाः रत्नममायाः पृथिव्याः त्रिंशति निरयपरिसामन्तेषु चतुःषष्टि आतापासुरकुमारावासशतसहस्रेषु अन्यतरस्मिन् आतापासुरकुमारावासे आतापकासुरकुमारदेवतया उपपनः । तत्र खलु अस्त्ये केषाम् आतापकानाम् अमुरकुमाराणां देवानां एक पल्योपमं स्थितिः प्रज्ञप्ता, तत्र खलु अभीतेरपि देवस्य एक पल्योपम स्थितिः प्रज्ञता । स खलु भदन्त ! अभीतिर्देवस्तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण अनन्तरम् उद्धृत्त्य कुत्र गमिष्यति ? कुत्र उपास्यते ? गौतम ! महाविदेहे वर्षे सेत्स्यति यावा-अन्तं करिष्यति, तदेवं भदन्त ! तदेव भदन्त ! इति ॥ सू० ४॥ ॥ त्रयोदशशते षष्ठ उद्देशः समाप्तः ।। टीका-अथ उदायनपुत्रस्य अभीजित् कुमारस्य सिद्धिवक्तव्यां मरूपयितुमाह-'तए णं तस्स' इत्यादि, 'तए णं तस्स अभीयिस्स कुमारस्स अनया अभीजित्कुमारवक्तव्यता'तएणं तस्स अभीयिस्स कुमारस्त अन्नयाकयाई' इत्यादि । टीकार्थ--इस सूत्र द्वारा सूत्रकारने उदायन के पुत्र अभीजित. -मातभारनी १४तव्यता" तरण तस्स अभायिस्स कुमारस्म अन्नया कयाई" ध्याहટીકાર્ય–અભીજિતકુમારને રાજ્ય ન મળવાથી તેની કેવી માનસિક શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy