SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०६ ९० ४ अभोजित्कुमारचरितनिरूपणम् ५५ जाव पवइए ' ततः खलु स उदायनो राजा माम् अपहाय-परित्यज्य, निजकं स्वकीयं भागिनेयं केशिकुमारं राज्ये स्थापयित्वा श्रमणस्य भगवतो यावतमहावीरस्य अन्तिके मुण्डो भूत्वा प्रबजितः-प्रव्रज्यां गृहीतवान् , 'इमेणं एयारूवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेउरपरियालसंपडिवुडे' अनेन-पूर्वोक्तेन, एतद्रूपेण-राज्ये मत्परित्यागलक्षणानुचितकर्मजन्येन, महता, अप्रीतिकेन-अभीतिस्वभावकेन, मनोमानसिकेन-आन्तरिकेण दुःखेन अभिभूतः सन् आक्रान्तः-व्याप्तः सन् इत्यर्थः, अन्तःपुर परिवारसंपरितृतः-अन्तःपुरस्थकुटुम्बपरिवारसंपरिवेष्टितः 'सभंडमत्तोवगरणमायाए बीती भयाओ नयराओ निग्गच्छइ' स भाण्डमत्रोपकरणम्-स्वां-निजां, भाण्डमात्रांभाजनरूपां सामग्रीम् उपकरणं च-शय्यादि आदाय, गृहीत्वा वीतिभयात् नगरात निर्गच्छति-निग्गच्छित्ता पुव्वाणुपुचि चरमाणे, गामाणुगामं दूइज्जमाणे, जेणेव भगवओ महावीरस्स जाव पव्वइए' मुझे छोडकर अपने भानेज केशिकुमार को राज्य में स्थापित कर दिया है और स्वयं श्रमण भगवान् महावीर के पास दीक्षित हो गये हैं। 'इमेणं एयारवेणं मया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेउरपरियालसंपरिचुडे' इस प्रकार के 'मुझे छोडकर दूसरे को राज्य प्रदान करने रूप अनुचित कार्य से जन्य अप्रीतिस्वभावरूप आन्तरिक दुःख से आक्रान्त हुआ अभीजित्कुमार अपने अन्तःपुर परिवार सहित वहाँ से 'सभंडमतोवगरणमायाए थीतिभयाओ नयराओ निग्गच्छइ' अपनी भाजनरूप सामग्री को तथा शय्यादिरूप उपकरण को लेकर उस वीतिभय नगर से निकल गया 'निग्गच्छित्ता पुव्वाणुपुचि चरमाणे, गामाणुगाम दुइ. ठावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वइए” भने छोडीन (भने રાજગાદી આપવાને બદલે) પોતાના ભાણેજ કેશીકુમાર રાજ્યગાદી પર બેસાડીને, પિતે શ્રમણ ભગવાન મહાવીરની પાસે દીક્ષા ગ્રહણ કરી લીધી છે. " इमेण एयारूवेण महया अप्पत्तिएण' मणोमाणसिएण दुक्खेण अभिभूएसमाणे अंतेउरपरियाल संपरिडे" मा प्रारना “पाताने राय महान ३२वान महसे અન્યને રાજ્ય પ્રદાન કરવા રૂપ.” અનુચિત કાર્યથી અપ્રતિસ્વભાવ (નારાજગી) રૂપ આન્તરિક દુખે દુખી થયેલ તે અભીજિતકુમાર પિતાના અન્તપુરના પરિવાર सहित त्यांची "सभंडमत्तोवगरणमायाए वीतिभयाओ नयरीओ निगगच्छइ" पाताना ભોજનરૂપ સામગ્રી તથા શયાદિરૂપ ઉપકરણને લઈને તે વીતિભય નગરમાંથી या नाsvt. “निगच्छित्ता पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे, जेणेव શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy