SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ६६० भगवती सूत्रे भगवन्तं महावीर त्रिःकृत्वः - वारत्रयम् आदक्षिणप्रदक्षिणं कृत्वा वन्दते, नमस्यति, 'वंदिता, नपुंसित्ता, सयमेव पंच महब्बयाई आरुमे' वन्दित्वा नमस्थित्वा, स्वयमेव पञ्चमहाव्रतानि आरभते-उच्चारयति, 'आरुभेता समणा य समणीओ य खामे' स्वयमेव पञ्च महाव्रतानि आरभ्य उच्चार्य, श्रमणांश्च साधून् श्रमण्यश्चसाध्वीश्च क्षमयति-क्षमापना करोति, 'खामेत्ता आलोइयपडिते समाहिपत्ते आणुपुच्चीय कालगए' क्षमयित्वा क्षमापनां कृत्वा, आलोचितमतिक्रान्तः - कृतालोचनप्रतिक्रमणः, समाधिप्राप्तः समाहितः सन् आनुपूर्व्या-अनुक्रमेण काळगतः - मरणधर्म प्राप्तवान् । 'तर णं से गोसाले मंखलिपुत्ते सुनक्खतं अणगार तवेणं तेपणं परिता वेसा तच्चपि समण भगवं महावीर उच्चावयाहि आउसणाहि आउसर उन्होंने श्रमण भगवान् महावीर को वन्दना की, नमस्कार किया 'वंदित्ता नर्मसित्ता सयमेव पंचमहन्वयाई आरुभेइ' वंदना नमस्कार करके फिर उन्होंने अपने आप पांच महाव्रतों का उच्चारण किया । 'आरभेत्ता समणा य समणीओ य खामेइ' उच्चारण करके फिर उन्होंने भ्रमण और श्रमणियों से क्षमापना की 'खामेत्ता आलोइयपडिकंत्ते समाहिपत्ते आणुपुब्बीए कालगए' क्षमापना करके फिर वे आलोचना प्रतिक्रमण करके समाधिप्राप्त हो गये और क्रमशः कालकर गये। 'तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगार तवेणं परितावेत्ता तच्चापि समणं भगवं महावीरं उच्चावयाहि आउसणाहि आउस' इस प्रकार सुनक्षत्र अनगार को तपजन्य तेजोलेश्या से पीडित कर वह मंखलिपुत्र गोशाल तृतीयबार -- " उत्रागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ, नमसइ " त्यां न्हाने તેણે તેમને ત્રણુ વાર પ્રદક્ષિણા પૂર્ણાંક વદણા કરી, અને નમસ્કાર કર્યો. " वंदित्ता, नमंसित्ता सयमेव पंचमहव्वयाई आरुभेइ " वहाला नमस्कार કરીને તેમણે પોતાની જાતે જ પાંચ મહાવ્રતાનુ' ઉચ્ચારણ કર્યુ. 66 आरु. भेत्ता समणा य समणीओ य खामेइ " ત્યાર ખાદ તેમણે શ્રમણે અને श्रमलीओने क्षभावना उरी (अभाव्यां) “खामेत्ता आलोइयपडिते समाहिपत्ते आणुपुत्र्वी कालगए " त्यार माह भाबोयना प्रतिभा अरीने समाधिभावયુક્ત થઈ ગયા અને ક્રમશઃ કાળધમ પામી ગયા. 66 तए णं से गोसाले मंखलित सुनक्खत्तं अणगारं तवेणं तेएणं परितावेत्ता तच्चपि समणं भगवं महावीरं उच्चावयाहि आउसणाहि आउसइ " मा प्रहारे सुनक्षत्र भागुजारने તપજન્ય તેોલેસ્યાથી પતિપ્ત કરીને મ’ખલિપુત્ર ગેાશાલકે ત્રીજી વાર પણુ અનુચિત, કઠોર, નિંદાસૂચક વચના વડે મહાવીર પ્રભુના તિરસ્કાર કરવા શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy