SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६५९ वेयमिति । 'तए णं से गोसाले मंखलिपुत्ते मुणवत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरत्ते ५, सुणक्खतं अणगारं तवेणं तेएणं परितावेई' ततः खलु स गोशालो मंखलिपुत्रः सुनक्षत्रेण अनगारेण, एवं-पूर्वोक्तरीत्या, उक्तः सन् आशुरक्त:-क्रोधेन जाज्वल्यमानो यावत् मिषमिषायमाणः सुनक्षत्रम् अनगारम् तपसा तपःप्रभावेण, तेजसा-तेजोलेश्यया, परितापयति-पीडयति, 'तए णं से सुणक्खत्ते अणगारे गोसालेणं मखलिपुत्तेणं तवेणं तेएणं परितावए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' ततः खल्लु स सुनक्षत्रः अनगारो गोशालेन मंखलिपुत्रेण, तपसा-तपःप्रभावेण, तेजसा-तेजोलेश्यया, परितापितः सन , यत्रैव श्रमणो भगवान महावीर आसीत् , तत्रैव उपागच्छति, 'उवागच्छित्ता समणं भगवं महावीर सिक्खुतो बंदइ, नमसइ' उपागत्य श्रमणं हो। दूसरे भव संबंधी गोशाल नहीं हो । 'तएणं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं बुत्त समाणे आसुरत्ते ५, सुणक्खत्त अणगारं तवेणं तेएणं परितावेई' जब सुनक्षत्र अनगार ने उस मंखलिपुत्र गोशाल से ऐसा कहा-तष वह उन पर क्रोध से जल उठा यावत् मिष. मिषाते हुए उसने उन सुनक्षत्र अनगार को तपजन्य तेजोलेश्या से पीडित कर दिया। 'तएण से सुणखत्ते अनगारे गोसालेणं मखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' इस प्रकार वे सुनक्षत्र अनगार मंखलिपुत्र गोशाल के द्वारा तपजन्य तेजोलेश्या से परितापित हो चुके, तब वे इसी स्थिति में जहां श्रमण भगवान महावीर थे-वहां पर आये । 'उवागच्छित्ता समणं भगवं महावीर तिक्खुत्तो वंदइ, नमंसई' वहां आकर મખલિપુત્ર શાલક જ છે, ગોશાલના શરીરમાં પ્રવેશ કરીને સાતમે પ્રવૃત્તિપરિહાર (શરીરાત્તર પ્રવેશ) કરવાની તમારી વાત સાચી નથી.” "तएणं से गोसाले मखलिपुत्ते सुणक्खत्तेण अणगारेणं एवं वुत्ते समाणे आसुरत्ते५, सणक्खत्तं अणगारं तवेणं तेएणं परितावेइ" न्यारे सुनक्षत्र मारे मतिपत्र ગોશાલકને આ પ્રમાણે કહ્યું, ત્યારે તે કોધથી પ્રજવલિત થઈ ગયે. રૂદ્ધ, કુદ્ધ, કુપિત અને ક્રોધથી ધૂકું થઈ ઉઠેલા તેણે એજ વખતે પિતાની તપજન્ય લેશ્યા તેમના પર છેડીને તેમના શરીરમાં ખૂબ જ પીડા ઉત્પન્ન री. “तएणं से सुणक्खत्ते अणगारे गोसालेणं मखलिपुत्तेणं तवेणं तेएण परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ" भलिपुत्र ગોશાલકના દ્વારા છોડવામાં આવેલી તપજન્ય તેજેશ્યા વડે પરિતાપિત થયેલા તે સુનક્ષત્ર અણુગાર શ્રમણ ભગવાન મહાવીરની પાસે આવ્યા, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy