SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६६१ सव्वं तंत्र जाव सुहं नत्थि' ततः खलु स गोशालो मङ्खलिपुत्रः सुनक्षत्रम् अनगारम् , तपसा-तपःप्रभावेण, तेजसा-तेजोलेश्यया परिताप्य, तृतीयमपि वारम् , श्रमणं भगवन्तं महावीरम् , उच्चावचाभिः-अयुक्ताभिः असमञ्जसाभिरित्यर्थः आक्रोशनाभिः-निन्दासूचकवाभिः, आक्रोशयति, सर्व तदेव-पूर्वोक्तवदेव, यावत् , अस्मत्तस्तव सुखं नास्ति इति । 'तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी'-ततः खलु श्रमणो भगवान महावीरो गोशालं मंखलिपुत्रम् एवंवक्ष्यमाणप्रकारेण अवादीत्-'जे वि ताव गोसाला! तहारुबस्स समणस्स वा, माहणस्स वा तंचे जाव पज्जुवासई' हे गोशाल ! योऽपि तावत् , तथारूपस्यअतिशयज्ञानर्द्धिसम्पन्नस्य श्रमणस्य वा, ब्राह्मणस्य वा, तदेव-पूर्वोक्तवदेव, यावत्अन्तिक-समीपे, एकमपि आर्य धार्मिक मुश्चनं निशामयति, सोऽपि तावत् वन्दते नमस्यति यावत् कल्याणं मङ्गलं चैत्यं पर्युपास्ते, 'किमंगपुण गोसाला ! भी अयुक्त-असमंजस निन्दामूचक वचनों से श्रमण भगवान को कोसने लगा। यहां 'सव्वं तं चेव जाव सुहं नस्थि' पूर्वोक्त सब कथन 'यावत् हम से तुम्हें सुख नहीं मिल सकता है' यहां तक कहनाचाहिये। 'तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी' तब श्रमण भगवान महावीर ने मंखलिपुत्र गोशाल से ऐसा कहा'जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा तं चेव, जाव पज्जुबासई' हे गोशाल जो भी कोई व्यक्ति तथारूप-अतिशय ज्ञान ऋद्धि संपन्न श्रमण के पास या माहण के पास पूर्वोक्तानुसार यावत्एक भी आर्य धार्मिक सुवचन को सुनता है, वह भी उन्हें वंदना करता है, नमस्कार करता है, यावत् कल्याणकारक मंगलमय दैवतचैत्य उनकी भाज्या. “ सव्वं तंचेव जाव सुहं नस्थि" ही पूति समस्त सूत्रपा8એટલે કે મારા તરફથી તમને સહેજ પણ સુખ પ્રાપ્ત થવાનું નથી” આ સૂત્રપાઠ પર્યતને પૂર્વોકત સૂત્રપાઠ અહીં ગ્રહણ કરવો જોઈએ. "तरणं समणे भगवं महावीरे गोसालं मखलिपुत्तं एवं वयासी" त्यारे श्रम सवान महावीरे भलिपुत्र गोशाने २॥ प्रमाणे ह्यु-"जे वि ताव गोसाला ! तहारूवस्स समणस्त वा, तंचेव जाव पज्जुवासइ” उशा ! જે કઈ વ્યકિત તથારૂપ- અતિશય જ્ઞાનાદ્ધિ સંપન્ન શ્રમણની પાસે અથવા માહેણની પાસે એક પણ આર્ય ધાર્મિક સુવચનનું શ્રવણ કરે છે, તે વ્યકિત પણ તેમને વંદણું કરે છે, નમસ્કાર કરે છે, અને કલ્યાણકારક, મંગળમય, जान५३५, घम २१३५ मानीन तभनी ५युपासना ४२ छ. " किमंग पुण શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy