SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ६५६ भगवतीसूत्रे चारयन् सर्वानुभूतिम् अनगारम् तपसा-तपःसम्बिन्धिना तेजसा-तेजोलेइयया, एकाहत्यम्-एका आहत्या आहननं यस्मिन कर्मणि तत् एकाहत्यम्एकाघातपूर्वकम् , कूटाहत्यम्-कूटस्येव-पाषाणमयस्येव यन्त्रस्य आहत्या-आहननं यस्मिन् कर्मणि तत्-कूटाहत्यमित्र, यावत्-दग्ध्वा, भस्मराशिम् भस्मसात् करोति, 'तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं जाव भासरासिं करेत्ता, दोच्चंपि समणं भगवं महावीरं उच्चावयाहि आउसणाहिं आउसइ जाव मुहं नत्थि' ततः खलु स गोशालो मङ्खलिपुत्र: सर्वानुभूतिम् अनगारम् , तपसा-तपःप्रभावेण तेजसा-तेजोलेश्यया एकाहत्यं कूटाहत्यं यावत्-भस्मराशि-भस्मसात् कृत्या, द्वितीयमपि वारं श्रमणं भगवन्तं महावीरम् , उच्चावचाभि:-अनुचिताभिः असमञ्जसाभिरित्यर्थः, आक्रोशनाभिःशब्दोच्चारपूर्वक सर्वानुभूति अमगार को तपसबंधी तेजोलेश्या के एक ही आघात के साथ पाषाणमयमारक यंत्र के आघात के समान भस्मसात् कर दिया। 'तए णं से गोसाले मखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं एगाहच्च कूडाच्च जाव भासरासिं करेत्ता दोच्चंपि समणे भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसई' इस प्रकार सर्वानुभूति अनगार को पाषाण मय यंत्र के आघात तुल्य एक ही आघात से तपजन्य तेजोलेश्या द्वारा भस्मसात् कर देने के बाद उस मखलि. पुत्र गोशाल ने दुबारा भी श्रमण भगवान महावीर को अनुचित-असमंजस आक्रोशनाओं द्वारा निन्दा अपमान सूचकवचनों द्वारा कोसना प्रारंभ कर दिया। यावत् 'हमसे तुम्हें सुख नहीं है' यहां तक के ક્રોધથી ધુંઆકુંઆ થઈને તેણે એજ વખતે તપજન્ય તેજલેશ્યાના એક જ આઘાતથી, પાષાણનિમિત મારણમહાયંત્રના આઘાતના જેવા આઘાતથી, સર્વાनुमति मारने माजी सभीभूत शनाया. "तए णं से गोसाले मंखलिपुत्ते सव्वाणु भूई अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं जाव भासरासिं करता दोच्चपि समणे भगवं महावीरं उच्चावयाहिं आउसणाहि आउसइ" मा गरे સર્વાનુભૂતિ અણગારને પાષાણમય યંત્રના આઘાત સમાન, તપજન્ય તેલશ્યાના એક જ આઘાતથી ભમીભૂત કરીને, મખલિપુત્ર શાલકે બીજી વાર પણ શ્રમણ ભગવાન મહાવીરને અનુચિત, કઠેર વચને સંભળાવવા માંડયા આ પ્રકારનાં વચને દ્વારા તેમની નિન્દા કરી, તિરસ્કાર કર્યો, ભત્સના કરી, ઇત્યાદિ પૂર્વોક્ત કથન અહી ગ્રહણ કરવું જોઈએ. “આજ તમારૂ આવી બન્યું છે, મારા તરફથી તમને સહેજ પણ સુખ ઉપજવાનું નથી... આ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy