SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६५५ प्रवृत्तोऽसि ? नैतत्समुचितं तवेत्याह-'तं मा एवं गोसाला ! नारिहसि गोसाला ! सच्चेव ते सा छाया, नो अन्ना' तत् तस्मात्कारणात् हे गोशाल ! मा एवं महावीरम्मति पूर्वोक्तव्यवहारं कुरु, हे गोशाल ! नाहसि-न योग्योऽसि त्वं भगवन्तं पति तथा व्यवहारं कर्तुम् , सैत्र खलु-एतद्भवीया एव तव सा प्रसिद्धा छायाप्रकृतिर्वतते, नो अन्या-नैव तावत् स्वदुक्तरीत्या अन्या कापि तव प्रकृतिवर्तते इति भावः । 'तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणामं अणगारेणं एवं वुत्ते समाणे आसुरते ५, सव्वाणुभूई अण गारं तवेणं तेएणं एगाहच्चं कूडाहच्च जाव भामरासिं करेइ' ततः खलु स गोशालो मङ्खलिपुत्रः सर्वानुभूतिनाम्ना अनगारेण एवं-पूर्वोक्तरीत्या उक्तः सन् आशुरक्त:-क्रोधेन जाज्वल्यमानः यावत्रुष्टः क्रुद्धः कुपितः मिषमिषायमाणः-दन्तै रोष्ठदशनपूर्वकं मिषमिषशब्दं समु. सब कुछ करने पर भी तुम भगवान महावीर के प्रति मिथ्याभाव को प्राप्त हो रहे हो अर्थात् उनके विरुद्ध अपनी प्रवृत्ति बनाने में तल्लीन हो रहे हो। 'तं मा एवं गोसाला' नारिहसि गोसाला सच्चेव ते सा छाया, नो अन्ना' इसलिये-हे गोशाल ! तुम महावीर के प्रति पूर्वोक्तरूप से व्यवहार मत करो, तुम्हें भगवान महावीर के प्रति ऐसा व्यवहार करना उचित नहीं है । तुम्हारी छाया इस भवसंबंधी ही है, तुम्हारे कहे अनुसार वह कोई दूसरी-दूसरे भवसंबधी नहीं है । 'तए णं से गोसाले मंखलिपुत्ते सव्वोणुभूइणाम अणगारेणं एवं बुत्ते समाणे आसुरत्ते ५, सव्वाणुभूइ अणगारं तवेणं तेएणं एगाहच्चं भासरासिं करेइ' जब उस मंखलिपुत्र गोशाल से सर्वानुभूति अनगार ने ऐसा कहातब वह उन पर क्रोध से जल उठा और रुष्ट हो गया, उसी समय उसने क्रोध में आकर, कुपित होकर दांतों से होठ को डसते हुए मिष मिष કરવા છતાં પણ તમે મહાવીર પ્રભુ પ્રત્યે મિથ્યાભાવથી યુકત બન્યા છે सेट मना वि३चनी प्रवृत्तिमा तीन २॥ ४२। छ।. “तं मा एवं गोसाला ! नारिहसि गोसाला! सच्चेव ते सा छाया, नो अन्ना"गोशात! તું મહાવીર પ્રભુ સાથે આ પ્રકારનું વર્તન ન રાખ. મહાવીર પ્રભુ સાથે આવું વર્તન કરવું ઉચિત નથી. હે શાલા ! આ તમારી આ ભવસંબંધી જ છાયા (કાયા) છે, તમારા કહ્યા અનુસાર, તે કઈ અન્યભવસંબંધી છાયા નથી.” "तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणाम अणगारेण एवं वुत्ते समाणे आसुरत्ते५ सव्वाणुभूई अणगारं तवेणं वेएणं एगाहच भासरासिं करेइ" न्यारे સર્વાનુભૂતિ અણગારે તે મખલિપુત્ર શાલને આ પ્રમાણે કહ્યું, ત્યારે તેમના પ્રત્યે તેના દિલમાં કોધ રૂપ અગ્નિ પ્રજવલિત થયે, રૂષ્ટ, કદ્ધ, કુપિત અને શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy