SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६५७ निन्दाऽपमानसूचकवाग्भिः, आक्रोशयति, यावत्-उच्चावचाभिः उद्घर्षणाभिः उद्घर्षयति, उच्चावचाभिः निर्भर्त्सनाभिः निर्भत्सयति, उच्चावचाभिः निश्छोटनाभिः निश्छोटयति, अथ चैवं वदति-नष्टोऽसि कदाचित् , विनष्टोऽसि कदाचित् , भ्रष्टोऽसि कदाचित् , नष्टविनष्ठभ्रष्टोऽसि कदाचित् इत्येवमहं मन्ये, अद्यत्वं न भवसि, अस्मत्तस्तव सुखं नास्ति, इति । 'तेणं कालेणं, तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसल जाणवए सुणवत्ते णामं अणगारे पगइभदए विणीए धम्मायरियाणुमगेगं जहा सत्राणुभूई तहेव जाव सच्चेत्र ते सा छाया नो अन्ना' तस्मिन् काले, तस्मिन् समये, श्रमणस्य भगवतो महावीरस्य अन्तेवासी-शिष्यः, कोशलजानपद:-कोशलदेशोत्पन्नः सुनक्षत्रो नाम अनगारः, प्रकृतिभद्रको यावत्-विनीतः, धर्माचार्यानुरागेण-धर्माचार्यस्य महावीरस्य, अनुवचनों द्वारा उन्हें फटकारा-यहां यावत् शब्द से 'उच्चावचाभिः उदघर्षणाभिः उदघर्षयति, उच्चावचाभिः निर्भर्सनाभिः निर्भत्सयति, उच्चावचाभिः निश्छोटनामिः निश्छोटयति, अथचैवं वदति-नष्ठोसि कदाचित् , विनष्टोऽसि कदाचित् , भ्रष्टोऽसि कदाचित, नष्टविनष्टभ्रष्टोऽसि कदाचित इत्येवमहं मन्ये, अद्यत्वं न भवसि' यह सब पूर्वोक्त पाठ यहां ग्रहण किया गया है। 'तेणं कालेणं तेणं समएणं समणस्स भगवओमहावीरस्स अंतेवासी कोसलजाणवए सुणक्खत्ते णामं अणगारे पगइभद्दए, विणीए, धम्मायरियाणुरागेणं सव्वाणुभूई तहेव जाव सच्चेव ते सा छाया नो अन्ना' उस काल और उस समय में श्रमण भगवान् महावीर के एक और अंतेवासी थे इनका नाम सुनक्षत्र अनगार था। ये कोशलदेश में उत्पन्न हुए थे। प्रकृति से भद्र और बडे विनीत थे, કથન પર્યન્તનું પૂર્વોક્ત કથન અહીં ગ્રહણ કરવું જોઈએ અહીં “યાવત' ५४ द्वा२॥ " उच्चावचाभिः उद्घर्षणाभिः उद्घर्षयति, उच्चावचाभिः निर्भर्त्सनाभिः निर्भत्सयति, उच्चावचाभिः नि छोटनाभिः नि छोटयति, अथ चैव वदति, नष्टा सि कदाचित्, विनष्टोऽसि कदाचित, भ्रष्टोऽसि कदाचित्, नष्टविनष्टभ्रष्टोऽसि कदाचित् इत्येवमहं मन्ये, अद्यत्वं न भवसि " . पूति सूत्रा ગ્રહણ કરવામાં આવ્યા છે. " तेण कालेण तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुणखत्ते णाम अणगारे पाइभदए, विणीए, धम्मायरियाणुरागेणं जहा सव्वाणुभूई तहेव जाव सच्चेव ते सा छाया नो अन्ना" ते णे अन ते સમયે શ્રમણભગવાન મહાવીરના એક બીજા અન્તવાસી-શિષ્ય કે જેનું નામ સુનક્ષત્ર અણગાર હતું. તેઓ કેશલ દેશમાં જન્મ્યા હતા. તેઓ ભદ્ર भ० ८३ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy