SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६५३ पुत्रः आसीत् , तत्रैव उपागच्छति, 'उबागच्छे ता गोसालं मंखलिपुत्तं एवं वयासी'-उपागत्य, गोशालं मङ्खलिपुत्रम् एवम्-वक्ष्यमाणप्रकारेण अवादी'जे वि ताव गोसाला ! तहारूवस्स समणस्स वा, माहणस्स वा, अंतीयं एगमवि आयरियं धम्मियं सुवयणं निसामइ, सेवि ताव वंदइ, नमसइ, जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासई' हे गोशाल ! योऽपि तावत्-इति वाक्यालंकारे, तथारूपस्य-अतिशयविशिष्टस्य, श्रमणस्य वा, ब्राह्मणस्य अन्तिक-समीपे, एकमपि आर्यम्-श्रेष्ठम् , धार्मिकम्-धर्मसम्बन्धि, सुवचनम्-सदुपदेशं निशामयतिसम्यगाकर्णयति, सोऽपि तावत् वन्दते, नमस्यति, यावत्-वन्दित्वा, नमस्यित्वा विनयेन शुश्रूषमाणः पाञ्जलिपुटः सन् कल्याणं-कल्पाणकारकम् , मङ्गलम्-मङ्गलगोशाल था वहां पर आये 'उवागच्छेत्ता गोसालं मंखलिपुत्त एवं वयासी' वहां जाकर इन्होंने उस मंखलिपुत्र से ऐसा कहा 'जे वि ताव गोसाला! तहारुवस्स वा, माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुवयणं निसामइ, से वि ताव वंदइ, नमसइ जाच कल्लाणं मंगलं देवयं चेइयं पज्जुवासई' हे गोशाल ! जो व्यक्ति तथारूप अतिशय विशिष्ट श्रमण के पास या माहन के पास एक भी धार्मिक-धर्म -संबंधी सुवचन को-सदुपदेश को अच्छी प्रकार से सुनता है, ऐसा वह श्रमण या माहण उस व्यक्ति के द्वारा वन्दनीय होता है और नमस्करणीय होता है वन्दना नमस्कार कर वह व्यक्ति फिर विनयावनत होकर उनकी सेवा शुश्रूषा करता है । उन्हें कल्याणकारक मंगलमय देवतचैत्य-सम्यग्ज्ञानयुक्त मानता है अर्थात् साक्षात् देवतुल्य और सम्यग्ज्ञानस्वरूप समझता है । और ऐसा समझकर ही वह उनकी पर्यु तो, त्यो मा०या. " उवागच्छित्ता गोसालं मंखलिपुत्तं एवं क्यासी” त्यां भावीन तमणे भमतिपुत्र गोशाने या प्रमाणे ह्यु-" जे वि ताव गोसाला ! तहारुवस्स समणस्स वा, माहणस्स वा, अंतियं एगमवि आयरियं धम्मियं सुवयणं निसामइ, से वि ताव वंदइ, नमसइ, जाव कल्लाणं मंगलं देवयं चेइय पज्जुवासइ" " शास! २ ०यति तथा३५ (श्रम वेषधारी),અતિશયવિશિષ્ટ શ્રમણની પાસે અથવા માહણની પાસે એક પણ ધાર્મિક સુવચન–સદુપદેશનું શ્રવણ કરે છે, એવા તે શ્રમણ અથવા માહણ તે વ્યક્તિ દ્વારા વન્દનીય થઈ જાય છે, નમસ્કરણય થાય છે, વન્દણા નમસ્કાર કરીને તે વ્યક્તિ વિનયાવનત થઈને તેમની સેવા શુશ્રષા કરે છે, તેમને કલ્યાણ કારક, મંગલમય, સાક્ષાત્ દેવતુલ્ય અને સમ્યગ જ્ઞાનસ્વરૂપ માનીને તેમની શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy