SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ०१ सू०१४ गशालकवृत्तान्तनिरूपणम् ६४३ गतोऽसि कदाचित्-इत्येवमहं मन्ये, मागुक्तधर्मत्रयस्य योगपधेन योगादाह-नष्टविनष्टभ्रष्टोऽसि त्वं कदाचित्-इत्यहं मन्ये 'अज्ज न भवसि, नहि ते ममाहितो सुहमत्थि' अद्य न भवसि-नासि त्वम् इति अहं मन्ये, नहि ते-नैव तव अस्मत्ता अस्मत्सकाशात् सुखमस्ति ॥ सू० १४ ॥ मूलम्-" तेणं कालेणं, तेणं समएणं, भगवओ महावीरस्स अंतेवासी पाईण जाणवए सवाणुभूई णामं अणगारे पगइभदए जाव विणीए धम्मायरियाणुरागेणं एयमद्रं असदहमाणे उहाए उठेइ, उट्टित्ता, जेणेव गोसाले मंखलिपुत्ते तेणेव उवाच्छइ, उवागच्छित्ता गोसालं मंखलिपुत्तं एवं वयासी-जे वि ताव गोसाला! तहारूवस्स समणस्त वा, माहणस्ल वा अंतियं एगम वि आयरियं धम्मियं सुवयणं निसामेइ, से वि ताव वंदइ, नमंसइ, जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ, किमंग पुण तुमं गोसाला! भगवया चेव पवाविए भगवया चेव मुंडा विए भगवया चेव सेहाविए भगवया चेव सिक्खाविए, भगवया चेव बहुस्सुईकए, भगवओ चेव मिच्छं विपडिवन्ने, तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव तं छाया नो से भी रहित हो चुके हो। एक साथ तुम नष्ट विनष्ट और भ्रष्ट हो चुके हो 'अन्ज न भवसि, नहि ते ममाहितो सुहमत्थि' ऐसा मैं मानता हूं कि तुम आज नहीं हो मुझ से तुम्हें थोडा सा भी सुख होनेवाला नहीं है । सू० १४ ॥ युश्या छ। तमे नष्ट, विनष्ट, भने भ्रष्ट २५ यु४या छी. “ अज्ज न भवसि, नहि ते ममाहितो सुहमत्थि" हु मे भानु छु' मा तमे (મારા હાથથી બચવાના) નથી, મારા દ્વારા તમને સહેજ પણ સુખ પ્રાપ્ત થવાનું નથી એટલે કે આજે હું તમને જીવતા છેડવાને નથી. સૂ૦૧૪ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy