SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० १२ गोशालकवृत्तान्तनिरूपणम् ६२७ भवस्तु ब्रह्मलोके, स च संयूथं न भवति, तस्य संयूथत्वेन अनभिधानात् ‘से णं तत्य दस सागरोवमाई दिवाई भोग जाव चहत्ता सत्तमे सन्निगन्मे जीवे पञ्चायाइ' स खलु जीव स्तत्र-ब्रह्मलोके कल्पे दश सागरोपमान् दिव्यान् भोग यावत्-भोगान् भुञ्जानो विहरति, विहृत्य तस्मात् ब्रह्मलोकात् अनन्तरम् आयु: क्षयेण भवक्षयेण स्थितिक्षयेण चयं च्युत्वा-च्यवनं कृत्वा सप्तमे संज्ञिगर्भ-पञ्चे. न्द्रियमनुष्यभवे जीवः प्रत्यायाति-उपपद्यते, ‘से णं तत्थ नवण्हं मासाणं बहु. पडिपुण्णाणं अट्ठमाण जाव वीइकंताणं सुकुमालगभद्दलए मिउकुंडलकुंचियकेसए महगंडतलकन्नपीढए देवकुमारसमप्पभए दारए पयायइ' स खलु जीव स्तत्रसप्तमे संज्ञिगर्भ नवानां मासानां बहुमतिपूर्णानाम् , अष्टिमानां यावत्-रात्रिन्दि. पानां व्यतिक्रान्तानाम्-व्यतीतानाम् , साईसप्तदिनाधिक नवमासानन्तरमित्यर्थः, सुकुमारकमद्रलकः-सुकुमारकश्चासौ भद्रश्व-भव्यकृतिरिति कर्मधारयः, तादृशं भद्र ब्रह्मलोक में कहा गया है । यह संयूथ नाम से व्यवहृत नहीं हुआ है। इसलिये यह संयूथ नहीं है । 'से गं तत्थ दस सागरोवमाई दिव्वाई भोगजाव चइत्ता सत्तमे सभिगम्भे जाव पच्चायाई' वह जीव उस ब्रह्मलोककल्प में १० सागरोपम तक दिव्य भोगों को भोगता है। इसके बाद उस ब्रह्मलोक से आयु के क्षय से, भव के क्षय से और स्थिति के क्षय से चय कर सातवें संज्ञिगर्भ में पचेन्द्रियमनुष्य भव में वह जीव उत्पन्न होता है । 'से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण जाव वीइकताण स्तुकुमाल भद्दलए मिउकुडल कुचि. यकेसए, मट्टगंडतलकन्नपीढए देवकुमारसमप्पमे दारए पयायइ' वह वहां ठीक नौ मास और साडे सात दिन समाप्त होने पर ही उत्पन्न होता है यह बालक बहुत सुकुमार प्रकृति का और भद्रस्वभाव का આવ્યું છે. તે સંયુથને નામ પ્રતિપાદિત થયો નથી, તેથી તેને સંયુથ રૂપે गाव्ये नथी. “से णं तत्थ दस सागरोवमाइं दिव्वाइं भोग जाव चइत्ता सत्तमे सन्निगब्भे जीवे पच्चायाइ" ७१ प्रशसभा स सागरापम પ્રમાણુ કાળ સુધી દિવ્ય ભેગોગોને ભેગવે છે ત્યાર બાદ ત્યાંના આયુને, ભવને અને સ્થિતિને ક્ષય થવાને કારણે, ત્યાંથી અવીને સાતમાં સંજ્ઞિગ मां-पथेन्द्रिय मनुष्यममा उत्पन्न थाय छे. “से णं तत्थ नवण्ह मासाणं बहुपडिपुण्णाणं अद्धद्रमाण जाव वीइकताण सुकुमालगभलए मिउकुंडलकुंचि. यकेसए, मटुगंडतल कन्नपीढए देवकुमारसमप्पमे दारए पयायइ" ते वासभा નવ માસ અને સાડા સાત દિવસ પૂર્ણ કરીને જ તે ઉત્પન્ન થાય છે. તે બાળક બહુજ સુકુમાર પ્રકૃતિને અને ભદ્ર સ્વભાવને હોય છે. અથવા તેની શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy