SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे विहृत्य तस्मात्-देवलोकात्-मानसोत्तरसंयूथदेवभवात् , अनन्तरम् चयं त्यक्त्वा, चतुर्थे संज्ञिगर्भे-पश्चन्द्रियभवे जीवः प्रत्यायाति-उत्पद्यते, 'सेणं तओहितो अणंतरं उव्वहिता मझिल्ले माणुसुत्तरे संजूहे देवे उववज्जई' स खलु जीवस्तस्मात्-चतुर्थ संझिगर्भात , अनन्तरम् उद्धृत्य-उद्वर्तनां कृत्वा मध्यमे मानसोत्तरेपायुक्तमहाकल्पममितायुष्यवति संयूथे-संयूथनामनिकायविशेषे देव उपपद्यतेजायते, 'से णं तत्थ दिवाई भोग जाव चइत्ता पंचमे सन्निगन्भे जीवे पच्चायाइ' स खलु जीवस्तत्र-मध्यममानसोत्तरे संयूथ देवभवे, दिव्यान् भोग यावद्-भोगान् भुञ्जानो विहरति, विहृत्य तस्माद् देवलोकात् अनन्तरं चयं त्यक्त्वा पञ्चमे संज्ञिगर्भे-पश्चेन्द्रियमनुष्यभवे, जीवः प्रत्यायाति-उत्पधते, ‘से णं तओहितो अशंतरं उव्वहिता हिहिल्ले माणुसुत्तरे संजूहे देवे उववज्जइ' स खलु जीवस्तेभ्यः-पञ्चमसंज्ञिगर्भेभ्यः, अनन्तरम् उद्धृत्य अधस्तने मानसोत्तरे को भोगता है। भोगकर उस देवलोक से मानसोत्तर संयूथ देवभव से-शरीर को छोड़कर चतुर्थसंज्ञिगर्भ में पंचेन्द्रियमनुष्यभव में उत्पन्न होता है। सेणं तमोहितो अणंतरं उव्वहिता मझिल्ले माणुसुत्तरे संजहे देवे उववज्जई वह जीव उस चतुर्थ संज्ञिगर्भ से मरकर मध्यम महामानस प्रमित आयुवाले संयूधनामक निकाय विशेष में देवरूप से उत्पन्न होता है । 'से णं तत्थ दिव्याई भोग जाव चइत्ता पंचमे सन्नि. गम्भे जीवे पच्चायाइ' वह जीव उस मध्यम महामानस प्रमाण आयु वाले देवलोक में दिव्यभोगों को भोग कर यावत् वह वहां से चवकर पांचवें संज्ञिगर्भ-पंचेन्द्रियमनुष्यभव में उत्पन्न होता है। 'से गं तओ. हिंतो अणंतरं उववाहित्ता हिडिल्ले माणुसुत्तरे संजूहे देवे उववज्जई' यह તે માનસેત્તર સંયુય દેવભવના ભેગભેગેને ભેળવીને ત્યાંના આય, ભવ અને સ્થિતિને ક્ષય થવાને કારણે ત્યાંથી ચ્યવીને તે જીવ ચોથા સંસિગર્ભમાં -५'यन्द्रिय भनुमi Gपन्न थाय छे. “से णं तओहितो अणंतरं उव्व. ट्टित्ता मज्झिल्ले माणसुत्तरे संजूहे देवे उववज्जइ" ७१ त योथा सान માંથી મરીને મધ્યમ મહાકલ્પપ્રમાણ આયુવાળા સંયૂથ નામના નિકાયવિશેपमा 4326पन्न थाय छे. “से गं तत्थ दिव्वाइं भोग जाव चइत्ता पंचमे सन्निगन्भे जीवे पच्चायाइ" ते १ ते मध्यम महाप्रभार भायुવાળા દેવલોકમાં દિવ્ય ભેગનેને ભોગવીને ત્યાંના આયુ, ભવ અને સ્થિતિને ક્ષય થવાને કારણે ત્યાંથી ચવીને પાંચમાં સંઝિગર્ભમાં–પંચેન્દ્રિય भनयसमा पन थाय छे. “ से णं तओहितो अणंतरं उज्वदित्वा हिदिल्ल શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy