SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ६२२ भगवतीसूत्रे एणं जाव चइत्ता दोच्चे सभिगम्भे जीवे पच्चाया स खलु जीवस्तत्र-संयूथदेवनिकाये दिव्यान भोगभोगान् यावत्-भुञ्जानो विहरति-तिष्ठति, विहृत्य, तस्मात् संयूथाद् देवनिकायात आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण यावत्-अनन्तरम् , चर्य-शरीरं त्यक्त्वा-च्यवनं कृत्वा, द्वितीये संज्ञिगर्भ-पञ्चेन्द्रियमनुष्यभवे जीवः प्रत्यायाति-उत्पद्यते, 'से णं तओहितो अणंतरं उमट्टित्ता हेहिले माणसे संजूहे देवे उववज्जइ स खलु जीवः तस्मात्-द्वितीयसंज्ञिगर्भात , अनन्तरम्-तत्पश्चात् उदृत्य-उद्वर्तनां कृत्वा, अधस्तने मानसे-भागुक्तस्वरूपे सरसि-सरः प्रमाणायुष्ययुक्त संयूथे-संयुथनामकनिकायविशेषे देव उपपद्यते, एवं च त्रिषु मानसेषु उपरितनमध्यमाधस्तनलक्षणेषु सयूथेषु आघसंयूथसहितेषु चत्वारि संयूथानि जयश्च देवभवा भवन्ति, 'से णं तत्य दिवाई जाव चहत्ता तच्चे सन्निगन्भे जीवे गाईजाव विहरइ, विहरिता ताओ देवलोयाओ आउक्खएणं, भव. क्खएणं ठिहक्खएणं जाव चहत्ता दोच्चे सभिगम्भे जीवे पच्चायाइ' वह वहाँ-संयूथदेवनिकाय में-दिव्य भोगभोगों को भोगता है। फिर उस संयूथ देवनिकाय से आयु के क्षय होने के कारण भव के क्षय होने के कारण और स्पिति के क्षय होने के कारण यावत् अनन्तर चय काछोडकर द्वितीय संज्ञिगर्भ में पंचेन्द्रिय मनुष्यभव में उत्पन्न होता है। 'सेणं तओहितो अणं तरं उव्वहिसा हेढिल्ले माणसे संयूथे देवे उवय. ज्जई' वहां से-दितीय संज्ञिगर्भ से-उद्वर्त्तना करके वह जीव अधस्तन मानस में-प्रागुक्तस्वरूपवाछे सरःप्रमाणायुकयुक्त संयूधनामक निकायविशेष में देवरूप से उत्पन्न होता है। इस प्रकार आद्यसंयूथसहित तीन मानसों में उपरितन, मध्यम और अधस्तन सरः प्रमाण आयुष्कयुक्त वितरित्ता ताओ देवलोयाओ आउक्खरणं, भवक्खएणं, ठिइक्खएणं जाव चइत्ता दोच्चे सन्निगन्भे जीवे पच्चायाइ"ते त्यां-सयूथ वनियमां-हिन्य सागलागी લેગવે છે, ત્યાર બાદ તે સંયુથ દેવનિકાયમાંથી આયુને ક્ષય થવાને કારણે, ભવને ક્ષય થવાને કારણે, સ્થિતિને ક્ષય થવાને કારણે ફરી વીને-શરીરને છેડીને, દ્વિતીય સંણિગર્ભમાં–પંચેન્દ્રિય મનુષ્યભવમાં-ઉત્પન્ન થાય છે. “से गं तओहितो अणंतरं उबट्टित्ता हेद्विल्ले माणसे संयूथे देवे उववज्जा" ત્યાંથી (દ્વિતીય સંણિગર્ભમાંથી) ઉદ્વર્તાના કરીને તે જીવ અધ:સ્તન માનસમાં–આગળ વર્ણવ્યા પ્રમાણેના સ્વરૂપવાળ સરસપ્રમાણ આયુષ્યયુક્ત સંચૂથ નામક નિકા વિશેષમાં દેવ રૂપે ઉત્પન્ન થાય છે. આ પ્રમાણે આદ્યસંયુથ સહિત-ત્રણ માનસમાં ઉ૫રિતન, મધ્યમ અને અધાસ્તન સારા પ્રમાણ આયુષ્યયુકત સંયૂથોમાં ચાર સંયુથ થાય છે અને ત્રણ દેવભવ થાય છે. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy