SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १२ गोशालकवृत्तान्तनिरूपणम् ६१५ समये-सिद्धान्ते वर्तमानाः अस्माकं सिद्धान्तमङ्गीकुर्वन्तः केऽपि जीवाः असिध्यन वा, सिध्यन्ति वा, सेत्स्यन्ति वा सोऽपि ते-भस्मसिद्धान्तानुसारिणः, चतुरशीति महाकल्पशतसहस्राणि-चतुरशीतिमहाकल्पलक्षाणि क्षपयित्वा इत्यग्रेण सम्बन्धः, सप्तदिव्यान्-देवभवान् , सतसंस्थान-निकायविशेषान् ‘सत्त संनिगम्भे सत्त पउट्टपरिहारे पंचकम्माणि सयसहस्साई सहि च सहस्साई छच्च सए तित्रिय क.म्मंसे अणुपुव्वेणं खबइत्ता' सप्त संज्ञिगर्भान-मनुष्यगर्भवसतीः, एते च गोशालामतेन मुक्तिगामिनां सप्तसान्तरा भवन्तीति बोध्यम् , सप्तप्रवृत्तिपरिहारान्-शरीरान्तरप्रवेशान् , एते च सप्तम संज्ञिगर्भानन्तरम् क्रमेण विज्ञेयाः, पञ्चकर्माणि-कर्मविषये कर्माणामित्यर्थः पञ्चशतसहस्राणि-लक्षाणि, पष्टिश्च सहस्राणि षट् च शतानि, त्रीणि च कर्मा शान् आनुपूर्येण अनुक्रमेण, क्षपयित्वा 'तो पच्छा सिझंति, बुज्झति मुच्चंति, परिनिगाइति सम्बदुक्खाणमंतं करेंसु वा, को अंगीकार करनेवाले जो भी कोई जीव पहिले सिद्ध हुए हैं, अब सिद्ध होते हैं, आगे भी सिद्ध होंगे वे सब हमारे सिद्धान्तानुसारी जीव चौरासी लाख महाकल्पो को क्षपित करके सात देवभवों को, सात निकायविशेषों को 'सत्तसन्निगम्भे, सत्तपउपरिहारे, पंचकम्माणि, सयसहस्साई सहि च सहस्साइ उच्च सए तिनि य कम्मंसे अणुपुत्वेणं खवइत्ता' सात संज्ञिगर्भो को-मनुष्यगर्भवासों को, (ये सात गोशालक के मत से मनुष्यगर्भवास मुक्तिगामी जीवों के सान्तर होते हैं) सात प्रवृत्तपरिहारों को-शरीरान्तर प्रवेशों को (ये सात सप्तमसंज्ञिगर्भ के अनन्तर क्रम से होते हैं) पांच कर्मों के पांच लाख, साठ हजार ६ सौ तीन कर्माशों को क्रमशः क्षपित करके 'तओ पच्छा सिज्झति, बुज्झति, मुच्चति, परिनिव्वाईति, सव्वदुक्खाणमंतं करेंसु वा, करेंति वा, करिસિદ્ધ થાય છે, અને ભવિષ્યમાં સિદ્ધ થવાના છે, તે સઘળા અમારા સિદ્ધાન્તાનુસારી જ ૮૪ લાખ મહાકપિને ક્ષપિત કરીને, સાત દેવને, सात नियविशेषाने, “ सत्तसन्निगन्भे, सत्त पउट्टपरिहारे, पंच कम्माणि, सयसहस्साई सद्रिं च सहस्साइं छच्च सए तिन्नि य कम्मंसे अणुपुत्वेणं खवइत्ता" સાત સંજ્ઞગને (મનુષ્યગર્ભાવાને)- આ સાત મનુષ્યગર્ભાવાસ મુક્તિગામી જીવોમાં સાન્તર હોય છે, એવો શાલકનો મત છે -સાત પ્રવૃત્ત પરિહારેને-શરીરન્તર પ્રવેશને (તે સાત સતસંજ્ઞિ ગર્ભના અનન્તર ક્રમે થાય છે) પાંચ કર્મોના પાંચ લાખ, સાઠ હજાર, છસો ત્રણ કર્મોશેને ક્રમશઃ क्षपित ४रीने, “तओ पच्छा सिझंति, बुन्झति, मुच्चंति, परिनिव्वाइंति, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy