SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ०१ सू० १२ गोशालकवृत्तान्तनिरूपणम् ६८७ सत्तरसवासाइं छह पउपरिहारं परिहरामि, तत्थ णं जे से सत्तमे पउपरिहारे से णं इहेव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावणसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, विप्पजहेत्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिजं सीयसहं उण्हसहं खुहासह विविहदंसमसगपरीसहोवसग्गसहं थिरसंघयणं तिकट्ठ तं अणुप्पविसामि, अणुप्पविसित्ता तं सेणं सोलसवासाइं इमं सत्तम पउदृपरिहारं परिहरामि, एवामेव आउसो! कासवा! एगे गं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवतीति मवखाया, तं सुट्ठणं आउसो! ममं एवं वयासी-साहुणं आउसो! कासवा ! ममं एवं क्यासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति गोसालेमंखलिपुत्तेममंधम्मंतेवासित्ति॥सू.१२॥ ___ छाया-यावच्च खलु आनन्दः स्थविरो गौतमादीनां श्रमणानां निर्ग्रन्थानाम् एतमर्थ परिकथयति तावच्च खलु स गोशालो मङ्खलिपुत्रो हालाहलायाः कुम्भकार्याः कुम्भकारापणात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य आजीविकसंघसंपरिवृतो महान्तम् अमर्षम् वहन शीघ्रं त्वरितं यावत् श्रावस्ती नगरी मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव कोष्ठकं चैत्यम् , यत्रैष श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते स्थित्वा श्रमणं भगवन्तं महावीरम् एवम् अवादी-सुष्टु खलु आयुष्मन् ! काश्यप ! माम् एवम् अवादीः, साधु खलु आयुष्मन् काश्यप ! माम् एवम् अवादीः-गोशालो मङ्खल्लिपुत्रो मम धर्मान्तेवासी, गोशालो मङ्खलिपुत्रो मम धर्मान्तेवासीति यः खलु स मङ्खलिपुत्रस्तव धर्मान्तेवासी स खलु शुक्लः शुक्लाभिजातिको भूत्वा कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवतया उत्पन्नः, अहं खलु उदायीनाम कौण्डिन्यायनः, अर्जुनस्य गौतमपुत्रस्य शरीरकं विभजहामि, विप्रजहाय गोशालस्य मङ्खलिपुत्रस्य शरीरकम् अनुपविशामि, अनुपविश्य इमं सप्तमं प्रवृत्तिपरिहारं परि શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy