SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे केऽपि गोशालं मंखलिपुत्रं धार्मिक्या-धर्मसम्बन्धिन्या प्रतिनोदनतया-तद् विरुद्ध वादविवादेन नो पतिनोदयत-मा विवादं कुरुत, यावत्-मा प्रतिसारणया प्रतिसारयत, मा धार्मिकेण प्रत्युपचारेण प्रत्युपचारयत, यतो गोशालो मंखलिपुत्र: श्रमणैः निर्ग्रन्थैः सह, मिथ्यात्वं विप्रतिपन्ना-प्राप्तोऽसि ॥ मू० ११ ॥ ____ मूलम्-जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमद्रं परिकहेइ, तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमइ, पडिनिक्खमित्ता आजीवियसंघं संपरिबुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थिं नयरिं मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोट्रए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं वयासी-सुढ णं आउलो! कासवा! ममं एवं वयासी, साहू णं आउसो! कासवा! पडिचोएउ, जाब मिच्छं विप्पडियन्ने' इसलिये हे आर्यों ! श्रमण निम्रन्थो! आप कोई भी गोशाल मंखलिपुत्र से धर्म संबधिनी प्रतिनोदना को लेकर-गोशाल मत के प्रतिकूल वचनों को लेकर वादविवाद न करें; धर्मसंबंधी प्रतिसारणा को लेकर-उसके मतके विरुद्धरूप से अर्थ का स्मरण न करावें-उससे विरुद्ध होकर वाद विवाद न करें, तथा धर्मसंबंधी तिरस्कार से उसका कोई भी तिरस्कार न करें, क्योंकि मंखलिपुत्र गोशाल श्रमण निर्ग्रन्थों के साथ इस समय बिलकुल मिथ्यात्व परिणति से युक्त बन गया है ॥ सू० ११॥ एउ, जाव मिच्छं विपडिवन्ने ” तथा हे माये ! उ म नि ! તમારામાંથી કઈ પણ શ્રમણનિઝથે ગોશાલક મંલિપુત્રની સાથે ધર્મસંબંધી પ્રતિનેદનાની અપેક્ષાએ-ગોપાલકના મતની વિરૂદ્ધના વચને દ્વારાતેની સાથે વાદવિવાદ ન કર ધર્મસંબંધી પ્રતિસારણાની અપેક્ષાએ–તેના મતની વિરૂદ્ધમાં તેને અર્થનું સ્મરણ ન કરાવે,–તેની વિરૂદ્ધ પડીને વાદવિવાદ ન કર, તથા ધમ સંબંધી તિરસ્કાર રાખીને કેઈએ તેને તિર. સ્કાર કરવો નહીં, કારણ કે મંખલિપુત્ર ગોશાલક શ્રમણનિની સાથે આ સમય બિલકુલ મિથ્યાત્વ પરિણતિથી યુકત થઈ ગયા છે. સૂ૦૧૧ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy