SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमेयर्चान्द्रका टीका श० १५ २० १ सू० ११ गोशालकवृत्तान्तनिरूपणम् ६०१ आमंतेत्ता एवं वयासी'-उपागस्य, गौतमादि श्रमणान् निर्ग्रन्थान् आमन्त्रयतिआह्वयति, आमन्त्र्य-आहूय, एवं वक्ष्यमागप्रकारेण, अवादीत्-एवं खलु अजो ! छद्रुक्खमणपारणगंसि समणेणं भगवया महावीरणं अब्मणुण्णाए समाणे सावत्थीए नयरीए उच्चनीय तं चेव सव्वं जाव नायपुत्तस्स एयमढे पहिकहेहि' भो आर्याः! श्रमणाः निग्रन्थाः ! एवं खलु निश्चयेन पूर्वोक्तरीत्या, षष्ठक्षमणपारणके दिवसे, श्रमणेन भगवता महावीरेण अहम् अभ्यनुज्ञात:-आज्ञप्तः सन् श्रावस्त्यां नगर्याम् , उच्चनीच इत्यादि तदेव-पूर्वोक्तवदेव सर्वं यावत् ज्ञातपुत्रस्य एतमर्थ-पूर्वोतार्थ त्वं परिकथय-निवेदय इति । वक्तव्यविषयमाह-'तं मा णं अज्जो तुम्मे केई गोसालं मंखलिपुत्तं धम्प्रियाए पडिचोयगाए पडिचोएउ जाव मिच्छं विपडिबन्ने' तत्-तस्मात् कारणात् भो आर्याः ! श्रमणाः ! निर्ग्रन्थाः ! मा खलु यूयं श्रमण निग्रन्थों को बुलाया। 'आमंतेत्ता एवं वयासो' बुलाकर उनसे ऐसा कहा 'एवं खलु अज्जो छहक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सावत्थीए नयरीए उच्चनीय तं चेय सव्वं जाव नायपुत्तस्स एयमट्ठ परिकहेहि' भो आर्यों !श्रमण निर्ग्रन्थो । पूर्वोक्तरीति के छहक्षमण तपस्या की पारणा के दिन श्रमण भगवान् महावीर से आज्ञाप्राप्त कर मैं श्रावस्ती नगरी में गया। वहां गोचरी के निमित्त उच्च, नीच मध्यम कुलों में घूमने लगा-घूमते हुए मुझे मंखलिपुत्र गोशालने देखा-इत्यादि सब कथन जैसा कि पहिले कहा जा चुका है-यहां आनन्द स्थविर ने 'जाकर महावीर से कह दो' यहां तक सष गौतमादि गणधरों से कहा-सो उसे यहां कहलेना चाहिये । 'तं मा गं अज्जो ! तुम्भे केई गोसालं मंखलिपुत्तं धम्मियोए पडिचोयणाए तेत्ता एवं वयात्री" यi ने तमो गौतमा श्रम नियाने मासावीन मा प्रमाणे यु:-" एवं खलु अज्जो ! छटुक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सावत्थीए नयरीए उच्चनीय तंचेव सव्व जाव नायपुत्तस्स एयमट्ठ परिकहेहि " " 3 भार्या ! 3 श्रमनिय । ! ७४नी તપસ્યાને પારણાને દિવસે મહાવીર પ્રભુની આજ્ઞા લઈને હું શ્રાવસ્તી નગરીમાં ગયે, ત્યાં ગોચરીને નિમિત્તે ઉચ્ચ, નીચ અને મધ્યમ કુળમાં ભ્રમણ કરતે કરતે હાલાહલા કુંભકારિણીની દુકાન પાસેથી નીકળે, ગોશાલકે મને જે,” ઈત્યાદિ કથનથી લઈને સમસ્ત પૂર્વોકત “જઈને જ્ઞાતપુત્ર મહાવીરને ही हो," मी सुधीन ४थन यान २५विरे गौतमहिने ४. “त मा णं अज्जो ! तुब्भे केइ गोखालं मखलियुत्तं धम्मियाए पडिचोयणाए पडिचो भ० ७६ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy