SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे गारा भगवंतो, जावइएणं आणंदा! अणगाराणं भगवंताणं तवतेए, एत्तो अणंतगुणविसिट्टयराए चेव तवतेए थेराणं भगवंताणं खंतिखमा पुण थेरा भगवंतो, जावइएणं आणंदा! थेराणं भगवंताणं तवतेए, एत्तो अणंतगुणविसिटुतराए चैव तवतेए अरिहंताणं भगवंताणं, खंतिखमा पुण अरिहंता भगवंतो, तं पभू णं आणंदा ! गोसाले मंखलिपुत्ते तवेणं तेएणं जाव करेत्तए, विसए णं आगंदा! जाव करेत्तए, समत्थे चं आणंदा ! जाव करेत्तए, नो घेव णं अरिहंते भगवंते, परिया वणियं पुण करेजा।सू०१०॥ छाया-तत् प्रभुः खलु भदन्त ! गोशालो मंखलिपुत्रस्तपसा तेजसा एकाहत्यं कूटाहत्यं भस्मराशि कर्तुम् ? विषयः खलु भदन्त ! गोशालस्य मङ्खलिपुत्रस्य यावत् कर्तुम् ? समर्थः खलु भदन्त ! गोशालो यावत् कर्तुम् ? प्रभुः खलु आनन्द ! गोशालो मङ्खलिपुत्रस्तपसा यावत् कर्तुम्, विषयः खल्लु आनन्द ! गोशालो यावत् कर्तुम् , समर्थः खलु आनन्द ! गोशालो यावत् कर्तुम् , नो चैव खलु अर्हतो भगवतः, परितापनकं पुनः कुर्यात् , यावत् खलु आनन्द ! गोशालस्य मङ्खलिपुत्रस्य तपस्तेजः, इतः अनन्तगुशिशिष्टतरमेव तपस्तेजः अनगाराणाम् भगवताम , शान्तिक्षमाः पुनरनगाराः भगवन्तः, यावत् खलु आनन्द ! अनगाराणाम् भगवतां तपस्तेजः, इतः अनन्तगुणविशिष्टतरमेव तपस्तेजः, स्थविराणाम् भगवतां शान्तिक्षमाः पुनः स्थविराः भगवन्तः यावत् खलु आनन्द ! स्थविराणाम् भगवतां तपस्तेजा, इतः अनन्तगुणविशिष्टतरमेव तपस्तेजः अर्हताम् भगवताम् शान्ति क्षमाः पुनः अर्हन्तो भगवन्तः, तत् प्रभुः खलु आनन्द ! गोशालो मङ्खलिपुत्रस्तपसा तेजसा यावत् कर्तुम् । विषयः खलु आनन्द ! यावत् कर्तुम् , समर्थः खलु आनन्द ! यावत् कर्तुम् , नो चैव खलु अर्हतो भगवतः, परितापनिकां पुनः कुर्यात् । શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy