SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५९० भगवतीसूत्रे वा मादृशाज्जनात् , एकं महविस्मृतम् , औरम्यम्-दृष्टान्तम् , निशामय-शृणु, 'तए णं अहं गोसालेणं मंग्वलिपुत्तेणं एवं वुत्ते समाणे जेणेष हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव गोसाले मंखलिपुत्ते, तेणेत्र उवागच्छामि' ततः खलु अहम् गोशालेन मंखलिपुत्रेण, एवम् उक्तपकारेण उक्तः सन् , यत्रैव हलाहलायाः कुम्भकार्याः कुम्भकारापण आसीत् , यौ। गोशालो मंखलिपुत्रश्वासीत् तत्रैव उपागच्छामि-उपागतः,-समाप्त इत्यर्थः, 'तए णं से गोसाले मंखलिपुत्ते ममं एवं क्यासी'-ततः खलु स गोशालो मङ्खलिपुत्रो माम् एवम्-वक्ष्यमाणमकारेग अवादीत-'एवं खलु आणंदा ! इओ चिरातीयाए अद्धाए केह उच्चवया बणिया एवं तंचे जाव सव्वं निरवसेसं भाणियन जाव नियगनयरसाहिए' हे आनन्द ! स्थविर ! एवं-पूर्वोक्तरीत्या खलु निश्चयेन, इतः पूर्व चिरातीतायाम्-चिरं व्यतिक्रान्तायाम् , अद्वायाम्-काले केऽपि-केचन उच्चावचाः उत्तमानुत्तमाः, जैसे जन से एक विस्तृत दृष्टान्त सुनो' ऐसा अर्थ होता है। 'तए णं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते, तेणेव उवागच्छामि' जब मंखलिपुत्र ने मुझे बुलाया-तब मैं हालाहला कुंभकारिणी के कुंभकारापण से होता हुभा जहां वह मंखलिपुत्र गोशाल था वहां गया-'तएणं से गोसाले मंखलिपुत्ते ममं एवं वयासी' तब मंखलिपुत्र गोशाल ने मुज्झ से ऐसा कहा 'एवं खलु आणंदा इओ चिरातीताए अद्धाए केइ उच्चावया वणिया एवं तं जाव सव्वं निरवसेसं भाणियव्वं, जाव नियगनयरं साहिए' हे आनन्द ! स्थविर ! पूर्वोक्त रीति से यह बात जो मैं तुमसे कह रहा हूं आज से बहुत अधिक पहिले की है-कितनेक उत्तमानुत्तम मे verd Airit," मे म° ५५ थाय छे. "तए ण' अहं गोसालेण मंखलपुत्तेण एव वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव गोसाले मखलिपुत्ते तेणेव उबागच्छामि" न्यारे भविपुत्र शोथास भने બેલા, ત્યારે હું હાલાહલા કુંભકારિણીના કુંભકારાપણુમાં (દુકાનમાં) દાખલ थयो भने भ'मलिपुत्र Rsी पासे गये. " तए ण से गोसाले मखलिपुते मम एवं वयासी " त्यारे म मलिपुत्र ॥ भने भा प्रमाणे धु-" एव खलु आणंदा इओ चिरातीताए अद्धाए केइ उच्चवया वणिया एवं तं वेव जाव सम्व' निरवसेसं भाणियव्व जाव नियगनयरं साहिए" " 3 આનંદ સ્થવિર ! હું તને જે વાત કહી રહ્યો છું, તે ઘણું જ પુરાણ કાળની વાત છે. કેટલાક ઉત્તમાનુત્તમ આદિ વિશેષણવાળા વણિ કે હતા.” શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy