SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ - भगवतीस्त्र तस्मात्कारणात् , यदि मम स आर्य:-महावीरः, अद्य किश्चिदपि अनुचितं वदतिकथयेत् , तदा खलु तपसा तेजसा तेजोलेश्यया एकाहत्यम्-एका एव आहत्याआहननं महारो यस्मिन् भस्मीकरणे तद् एकाहत्यं तद्यथा स्यात्तथा, एवं कूटाहत्यम्-कूटस्येव-पाषाणमयमारणमहायन्त्रस्येव आहत्या-आहननं यस्मिन् तत् कूटाहत्यम् . तयथा स्थातथा भस्मराशिम्-भस्मसात् करोमि कारिष्यामि, यत्रैव व्यालेन-सर्पग, ते पूर्वोक्ता वणिनो भस्मसात्कृताः, 'तुमं च णं आणंदा ! सारकावामि संगोवामि जहा वा से वणिए तेसि वणियाणं हियकामए जाव निस्सेयसकामए अणुकंपयाए देवयाए सभंडमत्तोवकरणमायाए जाव साहिए' हे आनन्द ! स्थविर ! त्वां च खल्लु अहं संरक्षामि-दाहभयात् त्राये, संगोपयामि-कल्याणस्थानप्रापणेन संरक्षणं करिष्यामि, यथैव स पूर्वोक्तो वणिक् तेषां वणिजां हितकामको यावत् सुखकामकः पथ्यकामकः, नैःश्रेयसिकः, आनुकम्पिको हितसुखनिः श्रेयसकामकः आनुकम्पिकया-दयाकारिण्या देवतया सभाण्डमात्रोपकरणमात्रो आज मेरे सम्बन्ध में कुछ अनुचित कहेंगे, तो मैं उन्हें तप और तेज -तेजोलेश्या के पाषाण निर्मित मारने के महायंत्र के आघात जैसे एक ही प्रहार से भस्म कर दंगा, जैसे सर्पने उन पूर्वोक्त वणिकों को कर दिया । 'तुमं च णं आणंदा! सारक्खामि, संगोवामि, जहा था से वणिए तेसि वणियाणं हियकामए जाष निस्सेयसकामए अणुकंपयाए देवताए सभंडमत्तोवकरणमायाए जाव साहिए' और हे आनन्द ! मैं तुम्हारी रक्षा करेगा, तुम्हें नहीं जलाऊँगा और तुम्हे कल्याणकारक किसी स्थान विशेष में पहुँचवा दूंगा-जैसे कि उन वणिकों का हिता. भिलाषी, यावत्-सुखाभिलाषी, पथ्याभिलाषी, दयालु वह वृद्ध वणिक जो कि युगपत् भी उन सब का हित, सुख और कल्याण का अभिમહાવીર મારા સંબંધમાં અનુચિત કંઈ પણ કહેશે, તે જેવી રીતે પલા સપે પૂર્વોકત વણિકોને બાળીને ભસ્મ કરી નાખ્યા હતા, એ જ પ્રમાણે હું પણ તેમને મારી તે જેતેશ્યાના, પાષાણનિર્મિત મારવાના મહામંત્રના આઘાત २१॥ में महारथी, माजी सभ 3री नाभीस. “तुमं च णं आणंदा सारक्खमि, संगोवामि, जहा वा से वणिए तेसि वणियाणं हियकामए जाव निस्से यसकामए अणुकंपाए देवताए सभंडमत्तोषकरणमायाए जाव सहिए" 3 આનંદ સ્થવિર ! હું તમારી રક્ષા કરીશ, તમને બાળીને ભસ્મ નહીં કરું અને તમને કલ્યાણકારક કેઈ સ્થાનવિશેષમાં પહોંચાડી દઈશ જેમ તે વણિકેના હિતાભિલાષિ, સુખાભિલાષી, પથ્યાભિલાષી, કલ્યાણભિલાષી, દયાહુ તે વૃદ્ધ કે જે તે વણિકના હિત, સુખ અને કલ્યાણાભિલાષી હતું, તેને શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy