SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ९ गोशालकवृत्तान्तनिरूपणम् ५८५ महावीरे इति समणे भगवं महावीरे' उदाराः - प्रधानाः, कीर्तिवर्णश्लोकाः सर्व दिव्यापी धन्यवादः कीर्ति, एकदिव्यापी साधुवादो वर्णः, अर्द्धदिग्व्यापी साधुवादः शब्दः, तत्स्थानव्यापी साधुवादः श्लोकः श्लाघा, तेषामितरेतरयोगद्वन्द्वे कृते सति ते तथाविधाः सदेवमनुजासुरको के देवैः, मनुजैः असुरैश्च सह योलोकः - जीवलोको वर्तते स तथाविधे - सदेवमनुजासुरे लोके, प्लव्यन्ते प्रस्त्रियन्ते, गुप्यन्ते - व्याप्यन्ते स्तूयन्ते अभिष्ट्रयन्ते - अभिनन्यन्ते इति यत्खलु श्रमणो भगवान् महावीरः, श्रमणो भगवान महावीर इति, सर्वत्र श्रमणस्य भगवतो महावीरस्य प्रसिद्धि संजाताऽस्ति, 'तं जइ मे से अज्जज्ज किंचिविवद, तो णं तवेणं तेरणं एगाहच्चं कूडाहच्च भासरासि करोमि, जहा वा वालेणं ते वजिया' तत् " 1 न्नससिलोगा सदेवमाणुया सुरेलोए पुव्वंति, गुवंति, धुवंति, इति समणे भगवं महावीरे इति समणे भगवं महावीरे' श्रमण भगवान् महावीर की कीर्ति, वर्ण, शब्द और श्लोक देव मनुष्य एवं असुरसहित इस लोक में तैर रहे हैं, फैल रहे हैं, व्याप्त हो रहे हैं, सब ओर से स्तुति के विषयभूत बन रहे हैं अभिनन्दित हो रहे है क्योंकि 'श्रमण भगवान् महावीर श्रमण भगवान् महावीर' इस रूप से सर्वत्र उनकी प्रसिद्धि हो चुकी है। सर्वदिग्व्यापी जो धन्यवाद है उसका नाम कीर्ति है, एक दिव्यापी जो साधुवाद है उसका नाम वर्ण है, अर्धदिग्व्यापी जो साधुवाद हैं उसका नाम शब्द है। तथा उसी स्थान में व्याप्त जो साधुवाद है उसका नाम श्लोक है। श्लोक का दूसरा नाम श्लाघा है । 'तं जइ मे से अज्जज्ज किंचिवि वदइ, तो णं तवे णं एगाहच्चं कूडाहच्चं भासरासि करोमि, जहा वा वालेणं ते वणिया तो जो वे आर्य - महावीर सदोिगा देवमयासुरे लोए पुवंति, भुवंति, थुवंति, इति समणे भगवं महावीरे इति समणे भगवं महावीरे इति समणे भगवं महावीरे” “श्रमाशु लगवान મહાવીરની કીતિ, વર્ણ, શબ્દ અને બ્લેક દેવ, મનુષ્ય અને અસુરસંહિત આ લેાકમાં શુ'જી રહ્યો છે, ફેલાઈ રહ્યો છે, વ્યાપી રહ્યો છે, અને ચારે દિશામાં તેમની સ્તુતિ થઇ રઈ છે—તેઓ અભિનન્દ્રિત થઇ રહ્યા છે, કારણ કે ‘શ્રમણુ ભગવાન મહાવીર, શ્રમણ ભગવાન મહાવીર' આ રૂપે સર્વત્ર તેઓ પ્રખ્યાત થઈ ચુકયા છે. સદિગ્ન્યાપી ધન્યવાદને ક્રીતિ કહે છે, એક દિગ્ન્યાપિ ખ્યાતિનુ નામ ‘વણુ ” છે. અદિજ્ગ્યાપી પ્રખ્યાતિનું નામ ‘શબ્દ' છે અને એજ સ્થાનમાં જે ખ્યાતિ વ્યાપેલી છે, તેનું નામ ‘àક ' છે. બ્લેકને શ્લાઘા पशु उडे छे. "तं जइ मे से अज्जज्ज किंचि वि वदइ, तो णं तवेणं तेएणं एगाहच्च कूडाहच्च भासरासि करोमि, जहा वा बालेणं ते वणिया ” ले ते मार्य - " भ० ७४ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy