SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे मपीमपाकालकम्-मपी-कज्जलम् , मूषा च सुवर्णादितापनभाजनविशेषस्ते इव कालको य स्तं तथाविधम् , नयनविषरोषपूर्णम्-नयनविषेण-दृष्टिविषेण, रोषेण च पूर्णम् , अञ्जनपुञ्जनिकरप्रकाशम् अञ्जनपुञ्जानां निकरस्येव प्रकाशो दीप्तिर्यस्य स तथाविधम् , रक्ताक्षम् -लोहितनयनम् , यमलयुगळचञ्चलचलजिह्नम्-जमलं सहचरं, युगलं-द्वयम् , चञ्चलं यथास्यात्तथा चरन्त्योः -अतिचपलयोजिह्वयोर्यस्य तं तथाविधम् , धरणीतलवेगीभूतम्-धरणीतलस्य वेणीभूतः- पृथिवीरूपयुवतिजनमस्तकस्य कचकलापसदृशम् कृष्णत्वदीर्घत्वश्लक्ष्णत्वपश्चाद्भागळम्बायमानखादिसाधात्, 'उक्कड फुडकुडिल नडुलकक्वड विकडफडाडोवकरदच्छं लोहागरधम्ममाणधमधमेतघोसं अणागलियचंडतिघरोसं समुहं तुरियं चवलं धर्मतं दिट्ठीविसं सप्पं संघर्टेति' उत्कटस्फुटकुटिल जटिलकर्कशविकटस्फटाजीहं, धरणितलवेणियभूयं' मषी-कज्जल एवं मूषा-सुवर्णादि को गलाने के पात्र विशेष के समान कृष्णवर्ण से युक्त था। दृष्टिविष और रोष से परिपूर्ण था। इसके शरीर की दीप्ति अंजनपुंजों के समूह के जैसी थी इसकी दोनों आंखें लाल थी, इसकी जिह्वाएँ एकसाथ अतिशय रूप में चलती थीं, यह ऐसा मालूम देता था कि मानों पृथिवी रूप युवतिजन के मस्तक की वेणी ही है, कृष्णता, दीर्घता, लक्ष्णता एवं पश्चाभाग में लम्बायमानता आदि के साधर्म्य को लेकर यह उपमा दी गई है। ' उकडफुडकुडिल जडुलकक्खडविकडफडाडोवकरणदच्छं, लोहागरधम्ममाणधमधमेतघोसं, अणागलियचंडं, तिव्वरोसं, समुहं तुरियं चवलं धमंत दिट्ठीविसं, सप्पं संघर्टेति' फणा के विस्तार करने में यह “ मस्सिमूसाकालगयं, नयनविसरोस पुन्नं अंजणपुंजनिगरप्पगासं, रत्तच्छं, जमलजुयलचंचलचलंतजीहं, धरणितलवेणियभूयं" ते मी भने भूषा समान . (મષી એટલે કાજળ અને મુષા એટલે સુવર્ણદિને ગાળવાનું શ્યામ રંગનું પાત્ર) એટલે કે અષી અને મુષા સમાન કૃષ્ણવર્ણ હતું, દૃષ્ટિવિષ અને રેષથી પરિપૂર્ણ હતું, તેના શરીરની કાન્તિ અંજનકુંજોના સમૂહના જેવી હતી, તેની બનને આંખ લાલ હતી, તેની બનને જીભ એક સાથે ખૂબ જ ઝડપથી ચાલતી હતી, તે સર્ષ પૃથ્વી રૂપ યુવતિના મસ્તકની વેણુ જે લાગતે तो. ४०ता, दी २६६gau (भुदायमता) मने (७el) RIT होता माह साधम्य २ २ मा ५मा आयाम मावी . “ उक्कडफुडकुडिलजडुल कक्खडविकड, फडाडोवकरणदच्छं, लोहागरधम्ममाणधमधमेतघोसं, अणागालियचंड, तिव्वरोसं, समुहं तुरियं चवलं धमतं दिट्ठीविसं, सप्पं संघ. શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy