SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ - भगवतीसूत्रे अलम्-पर्याप्तम्, एतत् चतुर्थ वर्ग-शिखरम् मा भिन्दन्तु-नो विदारयन्तु, न: अस्माकम् , चतुर्थम् वप्रं-शिखरम् , सोपसर्गम्-उपसर्गेण विघ्नबाधया सहितम्सोपसर्गम् चापि भवेत्-'तए णं ते वणिया तस्स चणियस्स हियकामगस्स सुहकामगरम जाब हियमुह निस्सेयसकामगस्स एबमाइक्खमाणस्स जाव परूवेमाणस्स एयमढे नो सदहंति, जाब नो रोयंति' ततः खलु ते वणिजस्तस्य वणिजो हितकामस्य, सुखकामस्य, यावत्-पथ्यकामकस्य आनुकम्पिकस्य नैःश्रेयसिकस्य हितसुखनिःश्रेयसकामकस्य एवम्-उक्तमकारेण आचक्षाणस्य यावत्-भाषमाणस्य, प्रज्ञापयतः, प्ररूपयतश्च एतमझम्-उपयुक्तार्थम् नो श्रद्दधति-श्रद्धया न स्वीकुर्वन्ति, यावत्-नो प्रतियन्ति नो विश्वसन्ति नो रोचयन्ति-नो प्रीतिविषयं कुर्वन्ति, 'एयमढे असदहमाणा जाव अरोएमाणा तस्स चन्मीयस्स चउत्थंपि वपि भिंदंति' एतमर्थ-पूर्वोक्तार्थम् अश्रदधता, यावत अप्रतियन्त:-अविश्वसन्तः, अरोक्यन्तः-रुचिविषयमकुर्वन्तस्तस्य वल्मीकस्य चतुर्थविघ्नबाधा सहित है। 'तए णं ते वणिया, तस्स वणियस्स हिय कामगस्स सुहकामगस्स जाव हियसुहनिस्सेयसकामगस्स एबमाइ. क्खमाणस्स जाव पख्वेमाणस्स एयमटुं नो सहहंति, जाव नो रोयंति' उन वणिकों ने अपने इस हिताभिलाषी, सुखाभिलाषी, यावत् युगपत् हित, सुख और कल्याणाभिलाषी वृद्धवणिक् को पात नहीं मानी। यहां प्रथम 'यावत्' पद से 'भाषमाणस्य, प्रज्ञापयतः' इन पदों का और द्वितीय यावत् पद ले 'नो प्रतियन्ति' इस क्रियापद का ग्रहण हुआ है। 'एयम४ असहमाणा जाव अरोएमाणा तस्स वम्मीयस्त च उत्थंपि वपि भिदंति' इस प्रकार उसके द्वारा कथित भाषित प्रज्ञापित तथा प्ररूपित बात को श्रद्धा की दृष्टि से स्वीकार नहीं करने. वाले, उस पर प्रतीति नहीं करनेवाले, एवं उसे अपनी रुचि का विषय भुश्तीमा भावी पशु "तए णं ते वणिया, तस्स वणियस्स हियकामगस्स सुहकामगस्स जाव हियसुहानिस्सेयसकामगस्स एवमाइक्खमाणस जाव परूवेमाणस एयम नो सद्दहंति, जाव नो रोयंति" मना हितामिषी, सुभाભિલાષી, પપાભિલાષી, અને એક સાથે હિત, સુખ અને કલ્યાણભિલાષી એવા તે વૃદ્ધ વણિકના દ્વારા કથિત, ભાષિત, પ્રજ્ઞાપિત અને પ્રરૂપિત તે વાત રૂ૫ અર્થ પ્રત્યે શ્રદ્ધાની દૃષ્ટિથી જોયું નહીં, તેમને આ વાત પ્રતીતિ नई ५॥ नाभी मन रु४ि२ ५ नमी . “ एयमद्र असहहमाणा जाव अरोएमाणा तस्स वम्मीयस्न चउत्थंपि वपि भिदंति" मा रे त વૃદ્ધની તે વાત પ્રત્યે અશ્રદ્ધાવાળા થવાથી, તે વાતને પ્રતીતિજનક નહીં માનનારા અને તે વાત જેમને અરુચિકર લાગી છે એવાં તે વણિકેએ તે શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy