SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५७६ भगवती सूत्रे 9 " , ', मणिरत्नम् आसादितम - प्राप्तम् ' तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस चउत्प वप्पं भित्तिए' भो देवानुप्रियाः । तत् तस्मात्कारणात् श्रेयः कल्याणम्, अस्माकम् अस्य वल्मीकस्य चतुर्थमपि वर्म-शिखरम् भेत्तुम् - विदारयितुम 'अवियाई उत्तमं महग्यं महरिहं ओरालं बहररयणं आसाएस्सामो' अपि यस्मात् उत्तमं श्रेष्ठम् मद्दार्घम् बहुमूल्यम् महा ईम् महतां योग्यम्, उदारम् वत्ररत्नम् आसादविष्यामः - पाप्यानः, 'तर णं तेर्सि वणियाणं एगे वणिए दिपकापर, सुहकार, पत्थकावर, आणुकेपिए निस्सेयसिए हियसुह निस्सेकाम ते वणिए एवं वयासी' - ततः खलु तेषां वणिजां मध्ये एको वणिक वृद्ववणि दिवकामक:- हितम् - अपाया सावलक्षणम् कामयतेवाञ्छति इति हितकामकः, सुख काम कः - सुखम् - आनन्दरूपं कामयते इति सुखकामकः पथ्यकामक:- पथ्यसदृशं पथ्यम् - आनन्दकारकं वस्तुतत्कामकर, 'तच्चाए बप्पाए भिन्नाए ओराले मणिरपणे आसाइए' तथा तृतीय शिखर को खोदने पर उदार मणिरत्न प्राप्त किये हैं । 'तं सेयं खलु देवाणुविया ! अम्हं इमस्स वम्मीयस्स चउत्थंपि वपि भित्तिए' इस लिये हे देवानुमियो । अब हमें इस बल्मीक का चौथा शिखर भी खोदना श्रेयस्कर है । 'अविधाई' उत्तमं महग्घं, महरियं ओरालं, बहररयणं आसाएस्सामो' इससे हम लोग उत्तम, महार्घ महार्ह, उदार ऐसे वज्ररत्न प्राप्त कर लेंगे 'तएणं तेसिं वणियाणं एगे वणिए हियकामए, सुहकामए पत्थकामए, आणुकंपिए, निस्सेयसिए, हियसुहनिस्सेय कामए ते वणिए एवं वयासी' इसके बाद उन वणिकों के मध्य में एकवृद्ध वणिक ऐसा था जो उन वणिकों के उपाय के अभावरूप हितका अभिलाषी था आनन्दरूप सुख का अभिलाषी था, पथ्यकामुक - पथ्य जैसे पथ्य 66 २ने मोहवाथी उद्वार भणिरत्ना प्राप्त थयां छे " तं सेयं खलु देवाणुपिया ! अम्हं इमीयरस च उत्थपि वपि भिदित्तए " हे देवानुप्रियो ! हुवे भावभीना ચેાથા શિખરને પણ ખેદી નાખવાનુ કાર્ય આપણે માટે શ્રેયસ્કર થઇ પડશે. अवियाई उत्तमं महग्घं, महरियं ओरालं, वइररयणं आसाएस्सामा " तेमांथी આપણને ઉત્તમ, મહામૂલ્ય, માહ, ઉદાર એવાં વજ્રરત્નની પ્રાપ્તિ થશે. 66 तए णं वेखि वाणियाणं एगे वणिए हियकामए सुहकामए, पत्थकामए, आणुकंपिए, निस्सेयसिए, हियसुहनिस्सेय स्वकामए ते वणिए एवं वयासी" ते વિકામાં એક વૃદ્ધ વણિક પણ હતા તે વૃદ્ધ વણિક તેમનું હિત ચાડનારા હતા, તેમનુ સુખ ચાહનારા હતા, પથ્યકામુક (તેમને પૃથ્થકારક–આનંદદાયક વસ્તુ પ્રાપ્ત થાય એવી અભિલાષાવાળા) હતા, શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy