SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ प्रमेयन्द्रका टीका श० १५ उ० १ सू० ९ गोशालकवृत्तान्तनिरूपणम् ५६९ यानि यावत् प्रतिरूपाणि-परमसुन्दराणि आसन , तं सेयं खलु देवाणुप्पिया ! अहं इमस्त वम्मीयस्स पढमं वर्णि भिदित्तए, अवियाई ओरालं उदगरयणं आसाएस्सामो' हे-देवानुप्रियाः ! तत्-तस्मात्कारणात् श्रेयः-कल्याणं खलु अस्माकम् अस्प वरमीकस्य प्रथमं वमं शि वरं भेत्तुम्-विदारयितुम् श्रेयो वर्तते इति पूर्वेणाचयः, अपि च यस्मात् उदारम् उदकरत्नम्-उत्तमं जलं वयम् आसादयिष्यामः माप्स्यामः, तथाहि ईदृशभूमिगते उदकमवश्यमेव भवति, वल्मीके च गर्ता अबश्यमेव भान्ति अतः शिखरभेदने सति गर्तप्रकटनेन जलोपलब्धिसम्भव इति भावः । 'तए णं ते वाणिया अन्नमन्नस्स अंतियं एयम पडिसुणेति' ततः खलु ते वणिजः अन्योन्यस्य अन्तिकं -समीपे एतमर्थम्-उपर्युक्तार्थम् प्रतिशृण्वन्तिस्वीकुर्वन्ति, 'पडिसुणेत्ता तस्स वम्मीयस्स पढमं वपि मिदंति' प्रतिश्रुत्य-स्वीकृत्य, संस्थानसंस्थितानि प्रासादीयानि' इन विशेषणों का ग्रहण हुआ है। ये सब ही शिखर परम सुन्दर हैं । 'तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स बम्मीयस्स पढम वपि भिदित्सए अवियाई ओरालं उदगरयणं आसाएस्सामो' हे देवानुप्रियो ! हमे यह कल्याणप्रद होगा कि हम इस घल्मीक के प्रथम शिखर को खोदें ताकि उससे प्रचुरमात्रा में हमें उदक प्राप्त हो जावेगा। तात्पर्य यह है कि ऐसी भूमी के गर्त में उदक अवश्य होता है जहां चल्मीक होता है, वल्मीक में शिखर भी अवश्य होते हैं । अतः शिखर का भेदन करने पर गर्त्त प्रकट होगाऔर वहां जल की प्राप्ति की संभावना है । 'तए णं ते वणिया अन्नमन्नस्त अंतियं एयमद्वं पडिसुणेति' तब उन वाणिकों ने आपस की કરાયાં છે. આ વિશેષણને અર્થ પહેલાં આપ્યા પ્રમાણે સમજ આ मां शिमरे। ५२म सु४२ छ. " तं सेय खलु देवाणुप्पिया ! अम्ह इमस्स वम्मीयस्स पढम वप्पिं भिंदित्तए अवियाई ओरालं उदगरयणं आसाएस्सामो" હે દેવાનુપ્રિયે ! આપણે આ વલમીકના પહેલા શિખરને ખોદી નાખવું જોઈએ તેમ કરવાથી જ આપણું ક૯યાણ થાય એમ છે, કારણ કે તેને ખોદવાથી આપણને વિપુલ પ્રમાણમાં ઉદકરનની (ઉત્તમ પાણીની) પ્રાપ્તિ થશે આ કથનને ભાવાર્થ એ છે કે વર્મીકની ગર્તામાં પાણી અવશ્ય હોય છે, અને વલમીકમાં શિખર પણ અવશ્ય હોય છે. તેમણે એવું માની લીધું કે શિખરને બેદી કાઢવાથી ગર્તા (ખાડે) પ્રકટ થશે, અને તે ગત્તમાંથી पानी प्रति 20. “ तर णं ते वणिया अन्नमन्नस्स अंतियं एयम पडिसु. ऐति" त्यारे ते पशिस मह। मनी पातयीतमा म २२ सूयन ४२वामा मायुं तने मान्य थु. “ पडिसुणेत्ता तस्स वम्मीयस्स भ० ७२ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy