SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे तस्य वल्मीकस्य प्रथमं वमं शिखरम् , मिदन्ति-विदारयन्ति, 'तेणं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवन्नाभं ओरालं उदगरयणं आसाएंति' ते खलु वणिजस्तत्र प्रथमे वल्मीकशिखरे, अच्छम्-निर्मलम् , पथ्यम्-रोगविनाशकम् , जात्यम्-उत्तमम् अकृत्रिमम् स्वाभाविकमित्यर्थः, तनुकं-सुजीर्णम् , अतएव स्फटिकवर्णाभम्-स्फटिक वर्णवदामा यस्य तत् तथाविधम् , उदारम्-प्रधानम् , उदकरत्नम्-उदकमेव रत्नम् उदकरत्नम् उदकनातौ तस्योत्कृष्टत्वात् , आसादयन्ति-माप्नुवन्ति, 'तए णं ते वगिया हट्ठ तुट्टा पाणियं पिबंति, पिबेता वाहणाई पज्जे ति' ततः खलुते वणिजः हृष्टपुष्टाः सन्तो पानीयं जलं पिबन्ति, पीत्वा वाहनानि-बलीव दीनि पाययन्ति, 'पज्जेता भायगाई भरेति, भरेता दोच्चंपि अनमन्नं एवं चयासी'-पाययित्वा भाजनानि-जलपात्राणि जले भरन्ति-पूरयन्ति, भृत्वा-जलैः पूरयित्वा द्वितीयइस सलाह को मान लिया। 'पडिणेत्ता तस्स बम्मीयस्स पढमं वप्पि मिदंति' और मानकर उन्होंने उस वल्मीक का प्रथम शिखर को खोद डाला। 'ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवन्नाभं ओरालं उदगरयणं आसाएंति' इससे वहां पर उन लोगों ने स्वच्छ, पथ्यकारकरोग-विनाशक, जात्य उत्तम, अकृत्रिम-स्वाभाविक, तनुक-हल्का, ऐसा स्फटिकमणि की कान्ति जैसा जल प्रचुरमात्रा में प्राप्तकर लिया। उदक को जो यहां रत्न की उपमा दी गई है उसका कारण 'जातो जातो यदुत्कृष्टं रत्नं तदिहोच्यते' इस कथन के अनुसार उदक जाति में उस जल के श्रेष्ठ होने से है । 'तए णं ते वणिया इतुहा पाणियं पिबंति, पिवेत्ता वाहणाई पज्जे ति' इसके बाद वे वणिकजन हर्षित एवं संतुष्टचित्त हुए और फिर उन्होने पानी पीया और पीकर के बलीचर्द आदि को कोपिलाया, 'पज्जेत्ता भायणाई भरेंति' पिला कर पढमं वप्पि भिंदंति" मने तो भी पसा सिमरने माही नायु. “ तेणं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवनाभं ओरालं उदगरयणं आसाएयंति" तेने मोहतin तमाथी तभने निम, ५थ्य४।२४-रोगविना४४, उत्तम, अकृत्रिम (४२), तनु (Sal) भने २३ टिमणिनी आन्तिવાળા જળની વિપુલ પ્રમાણમાં પ્રાપ્તિ થઈ અહીં ઉદકને (પાણીને) રત્નની G५मा मापवानुं २ छे -“ जातो जातौ यदुत्कृष्टं रत्नं तदिहोच्यते" આ કથન અનુસાર ઉદકજાતિમાં આ જળ શ્રેષ્ઠ હોવાથી તેને “ઉદકરત્ન ४अपामा माव्यु छे. “ तर णं ते वणिया हद्वतुट्ठा पाणियं पिबंति, पिबेत्ता वाहणाइं पज्जे ति" ते पाणी नन पनि घो। मन શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy