SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५६८ भगवती सूत्रे , * foot किन्होभासे' भो देवानुप्रियाः ! एवं खलु निश्चयेन, अस्माभिः वणिभिः अस्याम् अग्रामिकायाम् यावत् अनौचिकायाम् पूर्वोक्त विशेषणविशिष्टायाम् अटव्याम् कश्चिदेशम् अनुप्राप्तेः - गतैः सर्वतः समन्तात् मार्गणगवेषणं कुर्वद्भिः इदं वनखण्डम् आसादितम् - प्राप्तम्, तच्च वनखण्डम् पूर्वोक्तरीत्या कृष्णंइषामम्, कृष्णामासम् - श्यामकान्तियुक्तम् आसीत्, 'इमस्स णं वणसंडस्स बहुमज्झमाए इमे वम्मिए आसादिर' अस्य खलु वनखण्डस्य बहुमध्यदेश भागे दं वल्मीकम् आसादितम् - प्राप्तम् इमस्त णं वम्मीयस्त चत्तारि वधुओ अन्भुग्गयाओ जान पडिवाओ' अस्य खलु वल्मीकस्य चत्वारि वमाणि शिखराणि इत्यर्थः अभ्युद्रतानि अत्युन्नतानि यावत् - अभिनिःसटानि तिर्यक सुसंप्रगृहीतानि सुसंवृतानि, अधः पन्नगाद्धरूपाणि पन्नगार्द्धसंस्थान संस्थितानि प्रासादीसमता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिए, किन्हे किण्होमासे' हे देवानुप्रियो । हम लोगों ने इस अग्राम-ग्राम रहित, जल रहित, आदि पूर्वोक्त विशेषणवाली अटवी में सब ओर अच्छी प्रकार से जल की मार्गण गवेषण करते हुए इस वनखण्ड को प्राप्त किया है । यह वनखण्ड पूर्वोक्त रीति से श्याम है, श्याम कान्ति से युक्त हैं। 'इमस्स णं वर्णसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादीए' इस वनखण्ड के बीच में जल की मार्गण गवेषण करते हुए हम लोगों ने इस वल्मीक को प्राप्त किया है । 'इमस्स णं बम्मीयस्स च तारि वप्पुभो अवभुग्गयाओ जाव पडिरुवाओ' इस वल्मीक के चार शिखर है। जो अति उन्नत है 'यहां यावत् शब्द से 'अति निःसृतानि, तिर्यक् संप्रगृहीतानि सुसंवृत्तानि, अधः पन्नगार्द्ध रूपाणि, पन्नगा: " सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिए, किन्हे किण्होमासे ” डे द्वेवानुप्रियो ! आ श्रमरडित, नजरहित माहि पूर्वेति વિશેષણાવાળી અટવીમાં ચારે તરફ પાણીની ખૂબ જ શેાધ કરતાં કરતાં આ વનખડમાં આવી પહોંચ્યા છીએ આ વનખંડ પૂર્વકિત વણુ નાનુસાર શ્યામ છે, શ્યામ કાન્તિવાળું છે, ઈત્યાદિ પૂર્વકત વણુન અહી ગ્રહણ કરવુ' જોઈ એ. "इमर णं वणसंडस बहुमज्झदेखभाए इमे वम्मीए आसादिए” मा वनमउभां પાણીની શેાધ કરતાં કરતાં, વનખંડના મધ્યભાગમાં આપણને આ વલ્ભીક (राइड) भजी खाव्या. इमरस णं वम्मीयहस चत्तारी वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ " मा वदमीने यार शिर छे, अति उन्नत है, सहीं ¿ 66 यावत्' यह वडे “ अतिनिःसृतानि तिर्यकू सुसंप्रगृहीतानि सुसंवृतानि, अधः पन्नगार्द्धरूपाणि, पन्नार्द्ध संस्थानसंस्थितानि प्रासादीयानि ” मा विशेष । श्रड, શ્રી ભગવતી સૂત્ર : ૧૧ "
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy