SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १३ उ० ६ सू० ३ उदायनराजचरितनिरूपणम् ४३ कुमारस्स महत्थं महग्धं महरिहं एवं रायाभिसेओ जहा सिवभहस्स कुमारस्स तहेव भाणियमो जीव परमाउं पालयाहि ' भो देवानुमियाः ! क्षिपमेव-शीघ्रातिशीघ्रमेव केशिनः कुमारस्य महार्थ-महाप्रयोजनम् , महाघम्-बहुमूल्यकम् , महाहम्-महोदरं विपुलराज्यभिषेकम् विधत्त, एवं-पूर्वोक्तरीत्या राज्यभिषेको यथा शिवभद्रस्य कुमारस्य एकादशशतके नवमोदेश के प्रतिपादितस्तथैव केशिनः कुमारस्यापि राज्याभिषेको भणितव्यः, तद्वर्ण नावधिमाह-यावत्-दिव्यभोगादिकम् अनुभवन् परमायुज्यं पालय, 'इट्टजणसंपरिबुडे सिंधुसोवीरपामोक्खाणं सोल. सहं जणवयाणं वीतिमयपामोक्खाणं तिण्हं तेसट्ठीण नगरागरसयाणं महसेणप्पामोक्खाणं दसण्हं राईणं अन्नेसिं च बहूर्ण राईसर जाव कारेमाणे पालेमाणे विहराहि त्ति कट्टु जय जय सदं पउंजंति' इष्ट ननपरिवृत्तः-इष्टमित्रादिजनैः संपरिमहग्धं, महरिहं एवं रायाभिसेओ जहा सिवभहस्स कुमारस्स तहेव भाणियवाओ, जाव परमाउ पालयाहि' हे देवानुप्रियो ! तुम लोग शीघ्रतिशीघ्र ही केशीकुमार के महाप्रयोजनरूप, बहुमूल्य-या महार्ह ऐसे विपुल राज्याभिषेक को करो यहां राज्याभिषेक का कथन, जैसा ग्यारहवें शतक में नौवें उद्देशक में शिवभद्रकुमार का कहा गया है, उसी प्रकार का वर्णन केशीकुमार के भी राज्याभिषेक का कहना चाहिये । और वह कथन-'दिव्यभोगादिकों का अनुभव करते हुए तुम परमायुष्य का पालन करो' इस पाठ तक कहना चाहिये । 'इट्ठजण संपरिघुडे सिंधु मोवीरपामोकवाणं सोलसण्हंजणवयाणं वीतिभयपामोक्खाणं तिण्हं तेसट्ठी णं नगरागरसयाणं, महसेणप्पामोखाणं दसण्हं राईणं अन्नेसिं च पहणं राईसर जाच कारेमाणे पालेमाणे विहराहि प्पिया ! केसिस्स कुमारस्त्र महत्थं, महग्वं, महरिहं, एवं रायाभिसेओ जा सिवभहस्स कुमारस्त तहेव भाणियवाओ, जाव परमाउं पालयाहि" देवानुप्रियो ! તમે બની શકે એટલી ઝડપથી કેશીકુમારના મહારાજનરૂપ, બહુમૂલ્ય અથવા મહાઈ એવા રાજ્યાભિષેકની તૈયારી કરો. અગિયારમાં શતકના નવમાં ઉદ્દેશકમાં શિવભદ્રકુમારના રાજ્યાભિષેકનું જેવું વર્ણન કરવામાં આવ્યું છે. એવું જ વર્ણન અહીં કેશીકુમારના રાજ્યાભિષેકનું કરવું જોઈએ. “દિવ્ય ભેગાદિકેને અનુભવ કરો અને દીર્ઘ આયુષ્ય ભોગ” આ કથન ५य-तनुं समस्त यन मी घड ४२ मे. “ इजणसंपरिडे सिंधुसोवीरपामोक्खाणं सोलसहं जणवयाणं वीतिभयपामोक्खाणं तिण्हंतेसद्रीणं नग रागरसयाणं, महासेणप्पामोक्खाणं दसण्हं राईणं अम्नेसिं च बहूर्ण राईसर जाव कारेमाणे पालेमाणे विहराहि त्ति कटु जय२ सई पउंचंति" तथाट भित्रा શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy