SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ - ४२ भगवतीसूत्रे गत्य, सिंहासनवरे पौरस्त्यामिमु खो निषीदति, निषध-उपविश्य, कौटुम्बिकपुरुपान-परिचारकवर्गान् शब्दयति-आह्वयति, शब्दयित्वा-आहूय एवं वक्ष्यमाणप्रकारेण, आदीत्-'खिप्पामेव मो देवाणुप्पिया ! वीतिभयं नयरं सभितरवाहिरियं जाव पच्चप्पिणंति' भो देवानुपिया! क्षिप्रमेव-शीघ्रातिशीघ्रमेव वीतिभयं नगरं साभ्यन्तरवाह्यम्-आभ्यन्तरं बाह्यं च यावत्-परिष्कृत्य ममाज्ञां प्रत्यर्पयत ? ततः खलु ते कौटुम्बिापुरुषाः वीतिभयं नगरं साभ्यन्तरबाह्यं सम्यक् परिष्कृत्य उदायतस्य राज्ञः आज्ञां प्रत्यर्पयन्ति-परावर्तयन्ति । 'तएणं से उदायणे राया दो. चपि कोडुंबियपुरिसे सदावेह, सदावेत्ता एवं वयासी'-ततः खलु स उदायनो राजा द्वितीयमपि वारं कौटुम्बिकापुरुषान् शब्दयति-आयति, शब्दयित्वाआहूय, एवं-वक्ष्यमाणपकारेण अबादीत्-'खिप्पामेव भो देवाणुप्पिया ! केसिस्स कारी पुरुषों को बुलाया। 'सदायित्ता एवं वयासी' धुलाकर उनके आते ही ऐसा कहा-'खिप्पामेव भो देवानुप्पिया ! वीतिभयं नयरं सभितरवाहिरियं जाब पच्चप्पिणंति 'हे देवानुप्रियो। तुम शीघ्र ही वीतिभय नगर को भीतर बाहिर से सज्जित कराओ और फिर पीछे हमें इसकी सूचना दो इस प्रकार से उदायन राजा की आज्ञा सुनकर उन लोगों ने वीतिभय नगरको बहुत ही जल्दी भीतर बाहर से बिलकुल सज्जित कर दिया और पीले से इसकी सूचना उन लोगों ने राजा के पास भेज दी 'तएणं से उदायणे राया दोच्चंपि कोडुषियपुरिसे सहावेह' सूचना पाते ही उदायन राजा ने पुनः अपने कौटुम्बिक पुरुषों को बुलाया। 'सहावेत्ता' और बुलाकर उनसे उसने इस प्रकार कहा 'खिप्पामेव भो देवाणुप्पिया! केसिस्सकुमारस्स महत्थं, राभान त मेसी गयो. “निसीइत्ता कोडुपियपुरिसे सहावेइ" त्या मेसीन तो पाताना माज्ञारी पुरुषाने मावाव्या. " सहावित्ता एवं वयासी" स्यारे तो माया त्यारे तो या प्रमाणे ४यु. “खिप्पामेव भो देवाणुप्पिया ! वीतिभयं नयरं सब्भितरबाहिरियं जाव पच्चप्पिणति" हेपानुप्रिया! तमे તુરત જ વીતભયનગરના અંદરના અને બહારના ભાગને શણગારો અને તેમની સજાવટ કરાવે અને ત્યાર બાદ મને એ વાતની ખબર આપે ઉદાયન રાજાની આજ્ઞાનુસાર તેમણે વીતભય નગરની સજાવટ કરાવીને રાજાને ખબર આપી કે આપની આજ્ઞાનુસાર નગરને શણગારવામાં આવ્યું છે, "तएणं से उदायणे राया दोच्चंपि कोढुंबियपुरिसे सहावे" मा प्रा२नी ખબર મળતાં જ ઉદાયન રાજાએ ફરી પોતાના આજ્ઞાકારી પુરુષને બેલાવ્યા. " सदावेत्ता" मन मोसावीन म। प्रभारी यु. “ खिप्पामेव भो देवाणु શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy