SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ६ सू० ३ उदायनराजचरितनिरूपणम् ४१ तत्रैव स्थाने उपागच्छति, ‘उवागच्छित्ता वीतिभयं नयरं मज्झं मज्ज्ञेणं, जेणेव सए गिहे, जेणेव बाहिरिया उवट्ठाणसाला, तेणेव उवागच्छइ' तेनैव-तस्मिन्नेव स्थाने उपागत्य, वीतिभयं नगरमाश्रित्य मध्यं मध्येन-मध्यभागेन यत्रैव स्वकं गृहमासीत् , यत्रैव बाह्या-बहिमवा उपस्थानशाला-सभामण्डपः आसीत् , तत्रैव उपागच्छति, 'उवागच्छित्ता आभिसेक्कं हत्थि ठवेइ' उपागत्य, आभिषेक्यं पट्टहस्तिनं स्थापयति “ठवेत्ता, आभिसेक्काओ हत्थीओ पच्चोरुहइ" स्थापयित्वा आभिषेक्यात्-अभिषेकयोग्यात्-पट्टहस्तिनः सकाशात् , प्रत्यवरोहति-मत्यवतरति, पच्चोरुहिता, जेणेव सीहासणे तेणेव उवागच्छइ ' प्रत्यवरुह्य-अवतीर्य, यत्रैव सिंहासनमासीत् , तत्रैव उपागच्छति, 'उवागच्छिता सीहासणवरंसि पुरत्था. भिमुहे निसीयइ, निसीइत्ता, कोडुबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी'-उपावीइभए नयरे तेणेव उवागच्छइ' ऐसा विचार कर वह वीतिभयनगर में आया, 'उवागच्छित्ता वीतिभयं नयरं मज्झमझेणं, जेणेव सएगिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छई' वहां आकर वह वीतिभयनगर के बीचों बीच से होता हुआ जहां पर अपना महल था और जहां वह बाह्य उपस्थान शाला-सभामण्डपथा, वहां पहुँचा। उवागच्छित्ता आभिसेक हतिथ ठवेह' वहां पहुंचकर उसने उस पट्ट हाथी को खड़ा किया । 'ठावेत्ता अभिसेक्कामो हत्थीओ पच्चोरुहई' और फिर वह उससे नीचे उतरा-पच्चोरुहिता जेणेव सीहासणे तेणेव उवागच्छद' नीचे उतर कर फिर वह अपने सिंहासन के पास आया -'उवाच्छित्ता सीहासणवरंसि पुरस्थाभिमुहे निसीयई' वहां आकर वह उस उत्तमसिंहासन पर पूर्व दिशा की तरफ मुंह करके बैठ गया। 'निसीहत्ता कोडुबियपुरिसे सहावेइ' बैठकर फिर उसने अपने आज्ञा. " संपेहित्ता जेणेव वीइभए नयरे तेणेव उवागच्छइ" भाप्रमाणे लिया२ ४शन त वीतमय नाम माव्या. " उवागच्छित्ता वीतिभयं नयरं मज्झं मझेणं, जेणेव सएगिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छद" ५छी नगरमा પ્રવેશ કરીને, વીતભય નગરની વચ્ચોવચના માર્ગેથી પસાર થઈને તે પિતાના भवानी मा ५२थानशासा-सभाममा पश्ये.. “उवागच्छित्ता आभिसेकं हत्थिं ठवेइ" त्यां पायीन तेणे पाताना ते पाथीन से सभ्यो. ठावेत्ता आभिसेकाओ हत्थीओ पच्चोरहइ" ५छी ते हाथी परथी नीय जता. " पच्चोरुहित्ता जेणेव सीहासणे तेणेव उवागच्छइ" नीचे उता पछी तपाताना सिंहासन पासे भाव्या. “ उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमहे निसीयह" त्या भावी उत्तम सिंहासन ५२ पूर्वाहिशा त२३ भुम भ०६ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy