SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे कान्तारं-भवाटवीम् , अनुपर्यटिष्यति-भ्रमिष्यति, ' तं णो खलु मे सेयं अभीयि. कुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पवइत्तए ' तत् तस्मा कारणात् नो खलु-नैव किल मम श्रेयः कल्याणं भवेत्-अभीतिकुमारं राज्ये स्थापयित्वा श्रमणस्य भगवतो महावीरस्स यावत् अन्तिके मुण्डो भूत्वा आगा. राद् अनगारितां पत्रजितुं-प्रवज्यां ग्रहीतुं नो श्रेयः इति पूर्वेणान्वयः, किन्तु 'सेयं खलु मेणियगं भाइणेज्जं केसि कुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पवइचए' श्रेयः -कल्याणं खलु मम निजक-स्वकीयं भगिनेयं केशिनं राज्ये स्थापयित्वा श्रमणस्य भगवतो महावीरस्य यावत्-अन्तिके मुण्डो भूत्वा आगाराद् अनगारिता प्रबजितुं-प्रव्रज्यां ग्रहीतुम् , श्रेयो वर्तते इति पूर्वेणान्धयः, 'एवं संपेहेइ, संपेहित्ता जेणेव वीइभए नयरे तेणेव उवागच्छइ ' एवम् उक्तरीत्या सप्रेक्षते-विचारयति, संप्रेक्ष्य-विचार्य, यत्रैव वीतिमयं नगरमासीत् भ्रमण करेगा, 'तं णो खलु मे सेयं अभीयिकुमार रज्जे ठावेत्ता समणस्स भगवो महावीरस्स जाव पव्वइत्सए' इसलिये मुझे यह तो योग्य नहीं है कि मैं अभीजित्कुमार को राज्य में स्थापित कर श्रमण भगवान् महावीर के पास यावत् दीक्षित हो जाऊँ यहां यावत् शब्द से 'अंतिए मुंडे भवित्ता, आगाराओ अणणारियं' यह पाठ गृहीत हुआ है। भगवान् के समीप घर छोडकर संयमलु परन्तु 'सेयं खलु मे णियगं भाइणेज्ज केसिकुमारं रज्जे ठावेत्ता समणस्स भगवो महावीरस्सा' योग्य यही है कि मेरा भानजा जो केशिकुमार है, उसे राज्य में स्थापित कर, फिर में श्रमण भगवान महावीर के पास दीक्षित होऊँ । 'एवं. संपेहे।' इस प्रकार का उसने चलते २ विचार किया 'संपेहिता जेणेव ससारावीमा श्रम या ४२). "तं णो खलु मे सेयं अभीयिकुमारं रज्जे ठावेत्ता समणस भागवओ महावीरस्स जाव पव्वइत्तए" तथा समीति भारत ગાદીએ બેસાડીને ભગવાન મહાવીર પાસે મુંડિત થઈને દીક્ષા અંગીકાર કરવાની વાત મને એગ્ય લાગતી નથી એટલે કે અભીતિકમારને માથે રાજ્યને ભાર સોંપે તે યોગ્ય નથી મારે આગારાવસ્થાને પરિત્યાગ કરીને मा२१२॥ १श्य पा२६॥ ४२वी न . “ सेयं खलु मे णियगं भाइणेज्जं केसि कुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स" तो भने मेवात વધારે યોગ્ય લાગે છે કે અભીતિકુમારને બદલે મારા પિતાના ભાણેજ કેશિકુમારને રાજયગાદીએ સ્થાપિત કરીને હું મહાવીર પ્રભુની પાસે મુંડિત થઈને दीक्षा 2400२ . “एवं संपेहेइ" २२तामा तो भा प्रभारी विया२४ी. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy