SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भगवतीसुत्रे वेष्टितः, सिन्धु सौवीरप्रमुखानां पोडशानां जनपदानां वीतिभयप्रमुखानां त्रयाणां त्रिपष्टेश्च नगराकरशतानां त्रिषष्टयधिकशतत्रयनगराणामाकराणां च, महासेन प्रमुखानां दशानां राज्ञाम् , अन्येषां च बहूनां राजेश्वर यावत् सार्थवाहमभृतीनाम् पौरस्त्यं स्वामित्वं शासकत्वं च भर्तृकत्वं च कुर्वन्-पालयन् विहर इति कृत्वाइत्येवं प्रतिपाद्य ते उदायनादयः सर्वे जय जय शब्दं प्रयुञ्जते । 'तएणं से केसी कुमारे राया जाए महया जाव विहरइ' ततः खलु स केशी कुमारो राजा जातः, महा यावत् हिमवदादिसहशो भूत्वा शत्रुभिरपराजितश्च राज्यादि भोगसमनु भवन् राज्यं परिपालयन विहरति, 'तएणं से उदायणे राया केसिं रायाणं आपुच्छइ ' ततः खलु स उदायनो राजा केशिनं राजानम् आपृच्छति-मत्रज्याग्रहणार्थ स्वविचारं प्रकटयति 'तएणं से केसी राया कोडुंबियपुरिसे सदावेइ, एवं त्तिकड जय २ सई पति ' तथा-इष्टमित्रादिजनों से सपरिवृत्त होकर तुम सिन्धु सौवीर प्रमुख १६ जनपदों का, वीतिभय प्रमुख ३६३ नगर एवं आकरोंका, महासेन प्रमुख दश राजाओं का और भी अनेक राजेश्वर यावत् सार्थवाह आदिकों का शासकत्व और भर्तृ. कत्व करते हुए तुम राज्य का पालन करो । इस प्रकार कहकर उदाय. नादिक सषजनों ने उसका जयघोष किया। 'तए णं से केसीकुमारे रायाजाए महया जाव विहरई' अब वे केशीकुमार राजा हो गये। 'तए णं से उदायणे राया केसि रायाणं आपुच्छ।' इसके बाद उदायन राजाने केशीकुमार राजासे प्रवज्या ग्रहण करने के अपने विचारों को प्रकट किया। 'तए णं से केसी राया कोडुबियपुरिसे सदावेई' तप केशी राजा ने अपने कौटुम्पिकपुरुषों को बुलवाया-एवं દિજનેથી સંપરિવૃત થઈને, તું સિંધુસૌવીર આદિ ૧૬ જનપદેન, વીતભયાદિ ३१3 नगर मन भानु (मायेनु), भडासेन AILE BA २०-सानु तथा અનેક રાજેશ્વર, તલવર આદિ સાર્થવાહ પર્યંતના પૂવેક્ત જનનું શાસકત્વ અને ભકત્વ કરતા થકે રાજ્યનું પાલન કરજે આ પ્રમાણે કહીને ઉદાયન આદિ સઘળા લોકોએ તેને જયનાદ કર્યો, " तणं से केसीकुमारे राया जाए महया जाव विहरइ" रे शामा२ २in मन्यो " तए णं से उदायणे राया केसिं रायाणं आपुच्छ।" ત્યાર બાદ ઉદાયન રાજાએ પ્રત્રજ્યા ગ્રહણ કરવાને પિતાને વિચાર शीभार शत पासे पट ज्यो. "तए णं से केसि राया कोडुंबिय पुरिसे सहावेड' त्यारे शी२० पोताना भारी पुरुषोन माराव्या. " एवं શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy