SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ५ गोशालकवृत्तान्तनिरूपणम् ५२१ दृष्ट्वा ताम् उष्णां तेजोलेश्यां प्रतिसंहरति-परावर्तयति, 'तं उसिणं तेयलेस्सं पडिसाहरेत्ता ममं एवं वयासी'-तामुष्णां तेजोलेश्यां प्रतिसंहत्य-परावर्त्य माम् , एवम्-वक्ष्यमाणप्रकारेण अवादीत-से गयपेयं भगवं ! से गयगयमेयं भगवं? ' हे भगवन् ! तत्-अथ, गतम्-अवगतम्, एतत्-गोशालसंरक्षणम् , यद् भगवतः प्रसादादयं न दग्धः, भस्मीभूतो न जातः, तदहं ज्ञातवान् , हे भगवन् ! तत्-अथ, गतगतम्-अवगतम् , एतत्-गोशालकसंरक्षणम् , ससंभ्रमाद गतशब्दस्यात्र पौन:पुन्येनोच्चारणं कृतमवसेयम् , अत्रेदं बोध्यम्-गोशालस्य अयोग्यस्यापि संरक्षणं करुणावरुणालयतया भगवता कृतम् , सुनक्षत्रसर्वानुभूतिमुनिप्रवरयो योग्ययोरपि अपनी उष्णतेजोलेश्या को पीछे लौटा लिया 'तं उसिणं तेयलेस्सं पडि. साहरेत्ता ममं एवं वयासी' उस उष्णतेजोलेश्या को पीछे लौटाकर फिर उसने मुझ से ऐसा कहा-'से गयमेयं भगवं, से गयगयमेयं भगवं' हे भगवान् ! मैं जान गया कि आप भगवान् के प्रसाद से यह गोशाल दग्ध नहीं हो पाया। हे भगवान् ! मैं जान गया कि आप भगवान् के प्रसाद से यह गोशाळ दग्ध नहीं हो पाया है। यह बच गया है-इसकी रक्षा हो गई है। यहां 'गयगयमेयं' में ससंभ्रम से गतशब्द दुबारा उच्चारण किया गया जानना चाहिये। यहां ऐसा समझना चाहिये-अयोग्य भी गोशालक का संरक्षण जो भगवान ने किया है सो इसमें उनकी अगाध करुणासागरता है अर्थात् प्रभु दया के सागर थे। सो उन्होंने ऐसा किया तथा सुनक्षत्र और सर्वांनुभूति मुनिप्रवरों ते मात५२वी वेश्यायने पोताना तश्याने पाछी यी साधी. “त उसिणं तेयलेसं पडिसाहरेत्ता मम एवं वयात्री" By तनदेश्याने पाछी मेयी धन तेथे भने । प्रमाणे :-“से गयमेय भगवं, से गयगयमेय भगवं" " सन्त ! हुये पात tell गयो छु मायनी याथी मा શાલક બળી ગયે નથી. હે ભગવન ! હું બરાબર જાણી ગયો છું કે मापनी पाथी म सा मणी गये। नथी. " मही “गयगयमेय" આ પદમાં સસંભ્રમને લીધે “ગત” શબ્દનું બે વાર ઉચ્ચારણ થયું છે, એમ સમજવું વળી અહીં એ વાત પણ સમજવા જેવી છે કે અગ્ય શિષ્ય ગોશાલકની ભગવાને જે રક્ષા કરી, તે તેમની અગાધ કરુણા પ્રકટ કરે છે. ભગવાન દયાના સાગર હતા, તેથી જ તેમણે એવું કર્યું. પાછળ સુનક્ષત્ર અને સર્વાનુભૂતિ અણગારે ગોશાલકે છેડેલી તેલેક્યા વડે બળીને કાળધર્મ પામવાનું કથન આવી ગયું છે. આ બને સુગ્ય શિની મહાવીર પ્રભુએ भ० ६६ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy