SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५१८ भगवतीसूत्र बालतपस्विनं द्वितीयमपि तृतीयमपि वारम् , एवं-वक्ष्यमाणपकारेण अवादी-कि भवं मुणी, मुणिए जाव सेज्जायरए ?' किं भवान् मुनिः-यतिरस्ति ? किं वा मुनिक:- कुत्सितो मुनिः-ग्रहगृहीतः यावत् उताहो प्रकाशय्यातरकः, 'तएणं से वेसियायणे बालतपस्सी गोसालेणं मंखलिपुत्तेणं दोच्चं पि, तच्चपि एवं वुत्ते समाणे आसुरुत्ते जाव मिसमिसेमाणे आयावणभूमीओ पचोरुभइ' ततः खलु स वेश्यायनो बालतपस्वी गोशालेन मङ्खलिपुत्रेण द्वितीयमपि वारं, तृतीयमपि वारम् , एवम् उक्तपकारेण उक्तः सन् आशुरक्त:-अत्यन्तरुष्टो यावत्-क्रुद्धः, क्रोधेन च मिषमिषायमाणः-दन्तोष्ठदंशनेन मिषमिष इति शब्दं कुर्वन् , आतापना भूमितः प्रत्यवरोहति अवतरति 'पच्चोरुमित्ता, तेयासमुग्घाएणं समोहनई प्रत्यवयायणं बालतयस्सि दोच्चापि तच्चपि एवं वघासी' चुपचाप बैठा देखकर मंखलिपुत्र गोशाल ने पुनः दुवारा भी और तिबारा भी उस तपस्वी वेश्यायन से ऐसा ही कहा कि भवं गुणी, मुणीए, जाव सेज्जायरए, क्या आप मुनि-यति हैं, या मुनिक-कुत्सित मुनि हैं-ग्रह से गृहीत हैं ? अथवा यूकाशय्यातरक हैं ? 'तए णं से वेसियापणे बालत. यस्सी गोसालेणं मंखलिपुत्तणं दोच्चंपि तच्चं पि एवं बुत्ते समाणे आसुरुत्ते जाव मिसमिसेमाणे आयाधणभूमीओ पच्चोरुभई' मंखलि. पुत्र गोशालक ने जब दुबारा भी और तिवारा भी उस घालतपस्वी वेश्यायन से ऐसा ही कहा-तब वह क्रोध में आगया और क्रोध से लाल पीला होता हुआ-दांतों से होठ तो डसता हुआ मिषभिषाता आतापनाभूमि से नीचे उतर आया 'पच्चोरुभित्ता' और नीचे उतर वेनियायणं बालतवस्सि दोच्चंपि, तच्चंपि एवं वयात्री" या मासतपस्वी વેશ્ય.યને શાલને કઈ જવાબ ન આપે, ત્યારે તે મખલિપુત્ર ગોશાલે તેને બીજી વાર પણ એવું જ કહ્યું અને ત્રીજી વાર પણ એવું જ કહ્યું કેकि' भवं मुणी, मुणिए, जात्र सेज्जायरए” शुभा५ भुनि (यति) छ। १ સુનિક (કુમુનિ) છો? શું આપ ગ્રહથી ગૃહીત છે ? શું આપ જુઓની शययात२ छ। १ " तए णं से वेसियायणे बालतवस्सी गोसालेणं मंखलिपुत्तणं दोच्चपि तच्चपि एवं वुत्ते समाणे आसुरुत्ते जाव मिसमिसेमाणे आयावणभूमीओ पच्चोरुभइ" म मलिपुत्र गश न्यारे ते मारत५२वी वेश्याय. નને બીજી વાર પણ એવું જ કહ્યું અને ત્રીજી વાર પણ એવું જ કહ્યું, ત્યારે તેને ક્રોધ ચડ, ક્રોધથી લાલપીળો થઈને, દાંત કચકચાવતે કચાવત અને દાંતે વડે હઠને ડંસતે તે આતાપનાભૂમિ પરથી નીચે ઉતર્યો. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy