SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ " प्रमेयचन्द्रिका टीका श० १५० १ सू० ४ गोशालकवृत्तान्तनिरूपणम् ५०७ नो वा रोचयति - ' एयमहं असदहमाणे, अपत्तियमाणे, अरोपमाणे ममं पणिहाए अयं णं मिच्छावादी भत्रति कट्टु ममं अंतिधाओ सगियं सणियं पच्चीसकर ' एतमर्थ - पूर्वोक्तार्थम् अश्रदधत् अपतियन्- अविश्वसन्, अरोचयन् - रुचिविषयमकुर्वन् मां पणिधाय - आश्रित्य अयं खलु भगवान् मिथ्यावादी भवतु इति कृत्वा - विचार्य, ममान्तिकात् मम समीपात् शनैः शनैः प्रस्वयते पश्चात् गच्छति, 'पच्चीसत्ता जेणेव से तिलथंभए तेणेव आगच्छा' प्रत्यवष्वष्क्यअपसर्पण कृत्वा यत्रैव स तिलस्तम्भक आसीत् तत्रैव उपागच्छति, 'उवागच्छित्ता तं विलयंभगं सलेछुपायं चैव उप्पाडे' उपागत्य तं तिलस्तम्भकं सलेष्टुकं चैत्र मृत्तिकासहितं यथास्यात्तथा उत्पाटयति, 'उप्पाडेता एगंते एडे३' उत्पाटय एकान्ते एडयति - प्रक्षिपति, 'तक्खणमेतं चणं गोयमा ! दिव्वे अब्भवद्दलए जमी वह उसके लिये रुचिकर नहीं हुआ इस प्रकार 'एयमहं असद्दहमाणे अपत्तियमाणे अरोएमाणे मम पणिहाए अयं गं मिच्छावादी भव उत्ति कट्टु ममं अंतियाओ सनियं सनियं पच्चोसकह' इस मेरे कथन रूप अर्थ पर श्रद्धा नहीं करता हुआ, प्रतीति नहीं करता हुआ, रुचि नहीं करता हुआ वह गोशाल अपने सहारे से मुझे मिथ्यावादी साबित करने के लिये मेरे पास से धीरे २ चला गया, 'पच्चीसक्केत्ता जेणेव से तिलयंभए तेणेव उवागच्छइ' और चल कर वह वहां पहुँचा कि जहां वह तिल को झाड खडा था 'उवागच्छित्ता तं तिल थंभगं सलेट्ठेयायं चेप उपाडेह' वहां जाकर उसने मिट्टी, सहित जड़भूल से उस तिलके झाड़ को उखाडा 'उप्पाडेला एमंते एडेड' और उखाड़ कर उसे एकान्त स्थान में फेंक दिया 'तक्खणमेत्तं' चणं નહી', અને તે વચના રુચિકર પણ ન લાગ્યાં. “ एयम असहमाणे, अपत्तियमाणे, अरोरमाणे मम पणिहाए अयं ण मिच्छावादी भवउत्तिकट्टु मम अंतियाओ सनियं सणिय पच्चोसकइ " साभारा उथन ३५ अर्थ पर श्रद्धा નહી રાખતા એવા, તેની પ્રતીતિ નહી. કરતા એવા, તેમાં રુચિથી રહિત એવા તે ગાશાલક, મને મિથ્યાવાદી સાબિત કરવાને માટે મારી પાસેથી ધીમે धीमे यादया गया. " पच्चीसक्केत्ता जेणेव तिलथंभए तेणेव उवागच्छइ " पछी તે જ્યાં તલના ઈંડ હતે. त्यां पडथी गये. " उवागच्छित्ता तं तिलथंभगं खलेयाय' चे उपडे " त्यांने भाटी सहित भडभूणभांथी ते तसना छोडने उजाडी नाच्यो " उपाडेता एगंते एडेइ " भने उघाडीने તેને એકાન્ત સ્થાનમાં ફેકી દીધા. " तक्खणमेतं च णं गोयमा ! दिव्वे अभवद्दलए पाउब्भूए " हे गौतम! શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy