SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४९९ जुई जाव परक्कमे लद्धे पत्ते अभिसमन्नागए' नो खलु अस्ति-संभवति तादृशी खलु अन्यस्य कस्यचित् तथारूपस्य-तथाविधाकारस्य श्रमणस्य वा, ब्राह्मणस्य वा, अद्धिः, धुतिः, यावत्-यशः, बलम् , वीर्यम् , पुरुषकारपराक्रमो लब्धः, पाप्तः, अभिसमन्वागतो वर्तते, 'तं निस्संदिद्धं च णं एत्य ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सइ तिकटु कोल्लागसंनिवेसे सभितर. बाहिरिए ममं सन्यो समंता मग्गणगवेसणं करेइ' तत् तस्मात् कारणात् नि:संदिग्धं निश्चितं च खलु अत्र-स्थाने मम धर्माचार्यों धर्मोपदेशकः श्रमणो भगवान् महावीरो भविष्यतीति कृत्वा-एवं निर्धार्य, कोल्लाकसन्निवेशे साभ्यन्तरबाह्ये-आभ्यन्तरमागे बहिर्भागे च मम सर्वतः, समन्तात् मार्गणगवेषणम्-अन्वेषणशोधनं करोति, 'ममं सचओ जाव करेमाणे कोल्लागसन्निवेसस्स बहिया है, नोखलु अस्थि तारिसियाणं अन्नस्स कस्सह तहारुवस्स समणस्त वा माहणस्स वा इड्डी जुई जाव परकमे लद्धे पत्ते अभिसमन्नागए' वैसी ऋद्धि, वैसी घुति, यावत् वैसा यश, वैसा बल, वैसा वीर्य, और वैसा पुरुषकारपराक्रम तथारूपवाले अन्य किसी श्रमण को ब्राह्मण को लब्ध नहीं हुआ है, प्राप्त नहीं हुआ है, अभिसमन्वागत नहीं हुआ है । 'तं निस्संदिद्धच णं एत्थ ममंधम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सई' त्ति कटु कोल्लागसंनिवेसे सभितरबाहिरिए ममं सव्वो समंता मग्गणगवेसणं करेइ' इसलिये निःसंदिग्ध और निश्चित इस स्थान पर मेरे धर्माचार्य धर्मोपदेशक श्रमण भगवान् महावीर होंगे, इस प्रकार विचार कर-निश्चित कर कोल्लाकसंनिवेश में भीतर बाहर उसने सब तरफ अच्छे प्रकार से मेरा अन्वेषण एवं शोधनकिया मानिसभन्वागत यु छ, “नो खलु अस्थि तारिसियाणं अन्नस्स करसइ तहा. स्वस्थ समणस वा, माइणस्त्र वा इड्ढी जुई जाव परक्कमे ल , पत्ते, अभि. समन्नागए" मेवी ऋद्धि, मेवी धुति, मेवे। यश, सयु मण, से वीय અને એવું પુરુષકાર પરાક્રમ તથારૂપવાળા અન્ય કોઈ શ્રમણને અથવા બ્રાહ્મણને લબ્ધ થયું નથી, પ્રાપ્ત થયું નથી અભિસમન્વાગત પણ થયું नथी. "तं निस्संदिद्ध च ण एत्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सइ त्ति कटु कोल्लागसंनिवेसे सभितरबाहिरिए ममं सव्वओं समंता मग्गणगवेसण करेइ” तथा से वात नि:सय भने નિશ્ચિત છે, કે આ સ્થાન પર જ મારા ધર્માચાર્ય, ધર્મોપદેશક શ્રમણ ભગવાન મહાવીર હશે આ પ્રમાણે વિચાર કરીને તેણે કેટલાક સંનિ. વેશની બહારના અને અંદરના ભાગમાં બધે મારી શોધ કરવા માંડી, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy