SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४७९ संसि वासावासं उवागए जत्थेव णं अहं गोयमा !" भाण्डनिक्षेपं कृत्वा राजगृहे नगरे उच्चनीच यावत् मध्यमानि कुलानि गृहसमुदायस्य भिक्षाचर्यया अटन् वसतये वासार्थ सर्वतः-समन्तात् मार्गणगवेषणं करोति, कुर्वन् अन्यत्र कुत्रापि वसतिम् अलभमानस्तस्याश्च तन्तुवायशलायाः एकदेशे वर्षावासम् उपागतः, हे गौतम ! यत्रैव खलु तन्तुबायशालाया एकदेशे अहं पूर्वमासम्, 'तए णं अहं गोयमा ! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि' हे गौतम! ततः खलु अहं प्रथममासक्षमणपारणके दिवसे तन्तुवायशालातः प्रतिनिष्क्रामामि, 'पडिमिक्खमित्ता णालंदा बाहिरियं मज्झं मज्झेणं जेणेव रायगिहे नयरे तेणेव उवागच्छामि' प्रतिनिष्क्रम्य नालन्दा बहिर्भागस्य मध्यमध्येन. मध्यभागेनेत्यर्थः, यत्रैव राजगृह नगरमासीत् तत्रैव उपागच्छामि 'आगच्छित्ता गोयमा !' भाण्डों को रखकर फिर उसने राजगृहनगर में उच्च, नीच यावत् मध्यम कुलों के घरों में भिक्षाचर्या के निमित्त घूमना प्रारंभ कर दिया और अपने ठहरने के लिये वह सब ओर अच्छी प्रकार से मार्गण गवेषण भी करने लगा परन्तु उसे और कहीं पर भी ठहरने के लिये स्थान नहीं मिला । सो उस तन्तुवाय शाला में एक तरफ कि जहां पर मैं पहिले ठहरा था वहां पर चातुर्मास तक ठहर गया 'तए णं अहं गोयमा पढममासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि' हे गौतम ! मैं प्रथममासक्षपण के पारणा के दिन तन्तुवायशाला से निकला, 'पडिनिक्खमित्ता णालंदा बाहिरियं मज्झमज्झेणं जेणेव राय. गिये नयरे तेणेव उवागच्छामि' निकल कर मैं नालन्दा के बाहर के मध्यभाग से होता हुआ जहां राजगृहनगर था, वहां पर आया। उवागए, जत्थेव णं अह गोयमा" सामानने त्या भूीन ते २०४९ न. રના ઉચ્ચ, નીચ અને મધ્યમ કુળનાં ઘરોમાં ભિક્ષાચર્યા નિમિત્તે ભ્રમણ કરવા માંડયું, અને પિતાને રહેવા લાયક સ્થાનની તેણે આખા નગરમાં બધી તરફ શોધ કરવા માંડી, પરંતુ તેને રહેવાલાયક બીજું કંઈ પણ સ્થાન જડયું નહીં. તેથી હે ગૌતમ ! તંતુવાયશાલાના એક તરફના ભાગમાં, જ્યાં હું આશ્રય લઈ રહ્યો હતો, ત્યાં તે પણ ચાતુર્માસ સુધી ભી ગયો. " तएणं अह गोयमा ! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि" गौतम ! ५॥ भाससमना पायाने हिवसे ततुपाया. सामाथी नीया. “पडिनिक्खमित्ता" त्यांथा नाजीन, णालंदा बाहिरिय मज्झमझेण जेणेव रायगिहे नयरे देणेव उवागच्छामि" नाही महाना ભાગના મધ્ય ભાગ પર થઈને, જ્યાં રાજગૃહ નગર હતું ત્યાં આવ્યા. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy