SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४७८ भगवतीसूत्रे स्वीकृत्य खलु विहरामि, 'तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेण अप्पाणं भावमाणे पुयाणुपुरि चरमाणे जाव दुइज्जमाणे' ततः खलु स गोशालो मंखलिपुत्रश्चित्रफलकहस्तगतः सन् मखत्वेन-मंखमिक्षाचरत्वेन आत्मानं भावयन्, पूर्वानुपूर्वीम्-आनुपूर्येण चरन्-विचरन् , यावत्-ग्रामानु. ग्राम-ग्रामाद् ग्रामान्तरं द्रवन् व्यतित्रजन् 'जेणेव रायगिहे नयरे जेणेव नालिंदा बाहिरिया, जेणेव तन्तुवायसाला तेणेव उवागच्छइ' यत्रैव राजगृहं नगरम् , यत्रैव नालन्दा बाह्या-नालन्दाया बहिर्मागः, यत्रैव तन्तुवायशाला चासीत् , तत्रैवउपागच्छति 'उगच्छित्ता तंतुवायसालाए एगदेसंसि भंडनिक्खे करेइ' उपा. गत्य तन्तुबायशालाया एकदेशे भाण्डनिक्षेपं करोति 'करेत्ता रायगिहे नयरे उच्चनीय जाव अन्नत्थकत्थ वि वसहिं अलममाणे तीसेय तंतुवायसालाए एगदेगोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अपाणं भावेमाणे पुवाणुपुविचरमाणे जाव दूइजमाणे' इसके बाद मंखलिपुत्र वह गोशाल कि जिसके हाथ में चित्र फलक है भिक्षाचर्या से अपना निर्वाह करता हुआ, क्रमशः विचरता हुआ और एक ग्राम से दूसरे ग्राम को उल्लङ्घन करता हुआ 'जेणेव रायगिहे नयरे, जेणेव नालिंदा बाहिरिया, जेणेव तंतुवायसाला, तेणेव उवागच्छई' जहां राजगृह नगर था, जहां नालन्दा का बाहिर्भाग था और जहां तन्तुबाय की शाला थी वहां आया 'उवागच्छित्ता तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करे' वहां आकर के उसने तन्तुवाय की शाला में एक तरफ भाण्डों को रख दिया 'करेत्ता रायगिहें नयरे उच्चनीय जाव अन्नस्थकस्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए' जस्थेव णं अहं प्रथम भासमभ यु. " तएणं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुवि चरमाणे जाव दूइज्जमाणे" हवे એવું બન્યું કે મખલિપુત્ર ગે શાલક પિતાના હાથમાં ચિત્રફલક લઈને ભિક્ષાચર્યા દ્વારા પિતાની આજીવિકા ચલાવતે થકે કમશઃ ભ્રમણ કરતે કરતે, ગામેગામ ફરતો ફરતે-એક ગામથી બીજા ગામને પાર કરતો કરતોजेणेव रायगिहे नयरे. जेणेव नालिंदा बाहिरिया, जेणेव तंतवायसाला, तेणेव उवच्छइ" ori 2 नगर तु, यो नानी माह माता , मन यो तन्तुपाय शाला ती, त्या माव्या. " उवागच्छित्ता तंतुवायमालाए एगदेसंसि भंडनिक्खेवं करेइ" त्या भावी तणे ततुवाय शालाना । मामा पाताना सामान भूये.. " करेत्ता रायगिहे नयरे उच्चनीय जाव अन्नत्थ कत्थ वि वसाह अलभमाणे तीसे य तंतुवायसालाए एगदेसम्रि वासावासं શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy