SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ २० १ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४७७ माणे द्वितीयं वर्षम्-दीक्षाप्रतिपत्तेः द्वितीय वर्ष म् इत्यर्थः, मासमासेन तपश्चरणेन क्षायन् पूर्वानुपूर्वीम्-आनुपूर्येण, अनुक्रमेणेत्यर्थः, चरन् विचरन ग्रामानुः ग्रामम्-ग्रामाद् नामान्तरं द्रवन् 'जेणेष रायगिहे नयरे जेणेव नालिंदा बाहिरिया, जेणेव तंतुवायसाला तेणेव आगच्छामि' या राजगृहं नगरं, तत्रैव नालन्दा बाह्या-नालन्दाया बहिर्भागः आसीत् यत्रै। तन्तुवायशाला आसीत् , तत्रैव उपागच्छामि उपागतः, 'उवागच्छित्ता अहापडिरू उग्गहं ओगिहामि' उपागत्य यथामतिरूपं-यथाकल्पम् अवग्रहम्-वसतेराज्ञाम् अवगृह्णामि, अवगृह्य 'तंतुवाय. सालाए एगदेसंसि वासावासं उबागए' तन्तुवायशालाया एकदेशे-एकभागे वर्षावासम् , उपागतः-उपाश्रितः । 'तए णं अहं गोयमा ! पढमं मासखमणं उपसंपजित्ताणे विहरामि' ततः खल्ल हे गौतम ! अहम् प्रथमं मासक्षपणम्-उपसंपद्यचरमाणे गामाणुगामं दूइज्जमाणे' दीक्षा लेने के द्वितीय वर्ष को मास मास तपश्चरण से समाप्त करता हुआ मैं अनुकम से विहार करता२ ग्रामानुग्राम विचरता २ 'जेणेव रायगिहे नयरे जेणेव नालिंदा वाहिरिया जेणेव तंतुवायसाला, तेणेव उवागच्छामि' जहां राजगृह. नगर था, जहां नालन्दा का बाह्यभाग था और जहां तन्तुवाय शाला थी वहां आया 'उवागच्छित्ता, अहापडिरूवं उग्गहं ओगिहामि' वहाँ आकर मैं यथाकल्प वसति की आज्ञा को प्राप्तकर 'तंतुवायसालाए एगदेसंसि वासावासं उवागए' तन्तुवाय की शाला में एक तरफ वर्षाकाल समाप्त करने के निमित्त-चातुर्मास व्यतीत करने के निमित्त -ठहर गया अर्थात् वहां मैने चातुर्मासयोग धारण किया 'तए णं अहं गोयमा ! पढमं मासखमणं उपसंपजित्ताणं विहरामि' इसके बाद हे गौतम !मैंने वहां पर प्रथम मासक्षपण स्वीकार किया 'तए णं से મેં વ્યતીત કર્યું. આ સમય દરમિયાન ક્રમશ: વિહાર કરીને ગ્રામાનુગ્રામ विय२९५ ४२तi Rai, “ जेणेव रायगिहे नयरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला, तेणेव उबागच्छामि" यi २४ नगर तु, ज्यां नाय. દાને બાહ્યભાગ હતું, જ્યાં તત્વાય શાલા હતી, ત્યાં હું આવ્યું. " उबागच्छित्ता, अहापडिरूव उग्गह ओगिण्हामि" या में नियम प्रमाणे तुपायशासन २क्षनी मनु प्राप्त शत "तंतुवायसालाए एगदेसंसि वासावास' उवागए " तन्तुवाय शासना मे लामा थातुर्मास व्यतीत ४२वाने निमित्त अवस्थान यु. “तएण अह गोयमा ! पढम मासखमण उवस पज्जित्ताण विहरामि " त्या२ माह, 3 गौतम ! भे' यां શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy