SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७६ भगवतीसूत्रे देवयम् आदाय गृहीत्वा, मुण्डो भूत्वा, अगारात् अनगारिकंतां-प्रव्रज्या, प्रव्रजितः-गृहीतवान् 'तएणं अहं गोयमा ! पढमं वासावासं अदमासेणं खममाणे अटियगामनिस्साए पहमं अंतरावासं वासावासं उवागए' हे गौतम ! ततः खलु-दीक्षाग्रहणानन्तम् , अहं दीक्षाग्रहणस्य प्रथमं वर्षावासम् अद्धमासार्द्धमासेन क्षपयन् अस्थिग्रामनिश्रया प्रथमे अन्तरवर्षे-अन्तरम्-अवसरो वर्षस्यवृष्टेयंत्रासौ अन्तरवर्षस्तस्मिन् , अथवा अन्तरेऽपि-गन्तव्यक्षेत्रममाप्यापि, यस्मिन् सति श्रमणैरवश्यमावासो विधीयतेऽसौ अन्तरावासः-वर्षाकालस्तत्र वर्षावासम्-वर्षासु वासश्चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः-उपाश्रितः, 'दोच्चं वासं मासं मासेणं खममाणे पुवाणुपुचि चरमाणे गामाणुगामं दुइज्जहै उसी के अनुसार यावत् समाप्त अभिग्रहवाला होकर एक देवदूष्य लेकर, मुंडित होकर, में प्रवजित हो गया। 'तए णं अहं गोयमा! पढमं वासावासं अद्धमासं अद्धमासेणं खममाणे अहियगामनिस्साए पढमं अंत. रावासं उवागए' दीक्षा लेने के अनन्तर हे गौतम ! प्रथम वर्षावास को अर्द्धमास अर्द्धमास क्षपणसे व्यतीत करते हुए मैंने अस्थिग्राम की निश्रा से प्रथम अन्तर में चातुर्मासिक अवस्थान किया। वृष्टि का जहां अवसर होता है वह अन्तर वर्ष है। यहां वर्ष शब्द का अर्थ वृष्टि है । अथवा-जिसके होने पर गन्तव्य क्षेत्र को प्राप्त किये विना ही श्रमणजन अवश्य आवासकर देते हैं वह अन्तरावास है । वर्षावास का अर्थ चातुमासिक अवस्थान है । 'दोच्चं वास मास मासेणं खममाणे पुव्वाणुपुर्वि “સમાપ્ત અભિગ્રહવાળે થઈને એક દેવદૂષ્યને લઈને, મુંડિત થઈને, હું પ્રત્રજિત થઈ ગયે, ” આ કથન પર્યન્તનું સમરત કથન અહીં ગ્રહણ કરવું नये. "तएण' अह गोयमा ! पढम वासावास अद्धमास अद्धमासेण खममाणे अद्वियगामनिस्साए पढम अंतरावास वासावास उवागए" गौतम! દીક્ષા લીધા પછી પહેલા વર્ષાવાસને-ચાતુર્માસને-અર્ધમાસ ખમણને પારણે અર્ધમાસ ખમણ કરીને અસ્થિગ્રામની નિશ્રામાં વ્યતીત કર્યું. (અહી અન્તર વર્ષ પદ ચોમાસાનું. વાચક છે. વૃષ્ટિને જે કાળ હોય છે, તેનું નામ અન્તર વર્ષ છે. અહીં વર્ષ શબ્દનો અર્થ “વૃષ્ટિ ” છે. અથવા જે થાય ત્યારે શ્રમણે ગન્તવ્ય ક્ષેત્રે પહોંચ્યા ન હોય તે પણ અવશ્ય આવાસ (निवास) ४श हे छ, तनु नाम मन्तवास छ. " वास" सटवे ચાતુર્માસિક અવસ્થાન, "दोच्चं वासं मास मासेणं खममाणे पुव्वाणुपुद्वि चरमाणे गामाणुगाम दूइज्त्रमाणे" दीक्षापर्यायन भी वष मास मभने पाणी माससमशन શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy