SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४७१ करेइ, ममं कत्थ वि सुतिं वा, सुसुतिं वा, पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छइ, उवागच्छित्ता साडियाओ य पाडियाओ कुडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेइ, आयामेत्ता, सउत्तरोठं मुंडं कारेइ, कारेत्ता तंतुवायसालाओ पडिनिक्खमइ, पडिनिक्खमित्ता णालंदं बाहिरियं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोल्लागसंनिवेसे तेणेव उवागच्छइ। तए णं तस्स कोल्लागस्स सन्निवेसस्स बहिया बहिया बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ धन्ने णं देवाणुप्पिया! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्स बहुलस्स माहणस्स । तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमढे सोचा निसम्म अयमेयारूवे अब्भथिए जाव समुप्पजित्था-जारिसियाणं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी, जुई, जसे, बले, वीरिए, पुरिसकारपरकम्मे लद्धे पत्ते अभिसमन्नागए नो खलु अस्थि तारिसियाणं अन्नस्स कस्स तहारूवस्स समणस्स वा माहणस्स वा इड्डी जुई जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिद्धं च णं एत्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सइ तिकट्ठ कोल्लागसन्निवेसे सब्भितरबाहिरिए ममं सवओसमंता मग्गणगवेसणं करेइ, ममं सबओ जाव करेमाणे कोल्लागसंनिवेसस्स बहियापणियभूमीए मए શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy